SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON : [ २ ] त्वनिरभिद्यत त्वचो लोमानि लोमभ्य औषधिवनस्पतयः । हृदयं निरभिद्यत हृदयान् मनो मनसश्चन्द्रमाः । नाभिनिरमिद्यत नाभ्या अपानोपानान् मृत्युः । शिश्न निरभिद्यत शिश्नाद् रेतो रेतस प्रापः ॥ १॥ वाङ् मे मनसि प्रतिष्ठित । मनो मे वाचि प्रतिष्ठित । माविरावीर्म एधि । वेदस्य म पाणीरुढ । श्रुतं मे मा प्रहासीः । अनेनाधीते नाहोरात्रान् संदधाम्यतं वदिष्यामि । सत्य वदिष्यामि । तन्मामवतु । तद्वक्तारं भवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॐ शान्तिः शान्तिः शान्तिः ।। ६ ।। इति ऋग्वेदस्यात्मषट्कोपनिषत् समाप्तः । 6 अनुवाकाः ॐ श्रीगणेशाय नमः । ॐ अथानुवाकान् वक्ष्यामि, ब्रह्मणा निमितान् पुरा । शिष्याणामुपदेशाय, यज्ञसंस्कारणाय च ।। विप्राणां यज्ञकालेषु, जपहोमार्चनादिषु ॥१॥ इति अनुवाका अद्ध्या समाप्तः । श्री सम्वत् १८३६ ना आश्विन वदि ३० मन्दवासरे लखितंग उपाध्या[य] कमलजि आत्मपठनार्थम् । श्रीमाधवगोविन्दविराजमाने श्रीलिलकण्ठवालिकेश्वरविराजमाने । श्रीसिस्थलक्षेत्रे लख्यो छ । OPENING: CLOSING : Post-Colophonic ७ अनुवाकाः OPENING: CLOSING :& COLOPHON श्रीगणेशाय नमः अथानुवाका लिख्यते। अनुवाकान् प्रवक्ष्यामि ब्रह्मरणा निर्मितान् पुरा । विप्राणां यज्ञकालेषु जपहोमार्चनादिषु ॥१॥ दशाध्याय समाख्याता अनुवाकाः सर्वसंख्यया। शतं दशानुवाकाश्च नव चैव प्रकीर्तिताः ।। १ ।। सप्तषष्ठिश्चितौ ज्ञया सौत्रे द्वाविंशतिस्तथा । अश्व एकोनपञ्चाशत् पञ्चत्रिंशत् खिले स्मृताः।।१।। शुक्रियेषु तु विज्ञ या एकादश मनीषिभिः ।। एकीकृत्य समाख्याता [स्] त्रिशतं श्यधिकं मतम् ॥ ३ ॥ इति कात्यानोक्ता अनुवाकाः समाप्तमिति भद्रम् । गणाष्टो(च) द्वितीयायां तृतीयेन्दुमुनिस्तथा । चतुर्थे खाग्निकाश्चैव अनुवाकाश्च सूरभिः ।। १ ।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy