SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ OPENING : (on page 54) CLOSING: APPENDIX I ( Extracts from important Manuscripts ) 1. कौषीतको - ब्राह्मणम् xxxx निव हरेत्ताथाह यजमानो प्रच्यावुकोभवत् यथोपवेषेण दक्षिणतोङ्गारानुपस्पृशति नमो देवेभ्य इति न हि नमस्कारमतिदेवा: सुप्रत्यूलानङ्गारान् प्रत्यूहेत्तथाह अस्य नान्तमचारिणी च न नश्यति चतुरुन्नयेच्चतुष्टयं वा इदं सर्वमस्यैव सर्वस्याप्त्यै पञ्चकृत्व उन्नयेत् पाङ्तो वै यज्ञी यज्ञस्यैवाप्त्यै ॥ १॥ पवमाने स्तूयमाने होतारं मृत्युः प्रत्यालीयत तमाज्येन न्यकरोत् । अन्यत्र स्तोत्रियादाज्ये सामाज्ये प्रत्यालीयत तं प्र उगेण न्यकरोत् अन्यत्र स्तोत्रियात्तं माध्यन्दिने पवमाने प्रत्यालीयत तं मरुत्वतीयेन न्यकरोत् अन्यत्रैव स्तोत्रियाद् अथ वै निष्केवल्ये स्तोत्रियेणैव प्रतिपद्यते । तद्यथा भयेति मुच्य मृत्यु यथातिमुमुचान एव तदाहुनिष्केवल्यमेवेदं निष्केवल्यमदो महाव्रते शस्यन्ते वा अमुत्र चतुरुत्तराणि कथमिहोपाप्यन्त इति तानि वा इहोपाप्ततराणि भवन्ति स्तोत्रियानुरूपी संशस्तौ सप्तचतुरुत्तराणि सम्पद्यन्ते चतुरक्षरञ्च पदमुदैति ते पशवस्तान् पशून् यजमाने दधाति विराड्वा अग्निष्टोमो नवतिशतं स्तोत्रियाः सम्पद्यन्ते प्रत्यक्षमेवैतद् अग्निष्टोमस्य रूपं उपैति यद् विराजा यजति पिबा सोममिन्द्र मन्द नुत्वेति पदं परिशिष्य विराजोद्धर्चेवानिति श्रीविराल न्नाद्य श्रियान्तद्विराज्यन्नाद्ये प्रतितिष्ठत्युत्तरेण विराजोर्द्धर्चेन वषट् करोति स्वर्ग एव तल्लोके यजमानं दधात्यनुवषट् करोति पाहुतीनामेव शान्त्या आहुतीनां प्रतिष्ठिन्या आहुतीनां प्रतिष्ठिन्यै ।। ५ ॥ इति कौषीतकि-ब्राह्मणे पञ्चदशोध्यायः ॥ छ ।। संवत् १५१८ वर्षे द्वितीय आषाढ शुदि १४ शनौ द्विवेद गोविन्दसूनुना वत्सराजेन लिखितमिदम् । COLOPHON: Post-Colophonic OPENING 2. प्रात्मषट्कोपनिषत् श्रीपरमगुरवे नमः । ॐ भद्र नो अपि वातयमानः । ॐ प्रात्मा वा इदमेक एवाग्र आसीत् । नान्यत् किञ्चनमिषत् ईक्षत लोकान्नुसृजा इति । स इमल्लिोकानसृजताम् । भो मरीचीमरमापोदोम्भः । परेण दिवं द्यौः प्रतिष्ठान्तरिक्षं मरीचयः । पृथिवीमरोया अधस्तात् ता आपः स ईक्षतेमे नु लोका लोकपालान्नृत्सृजा इति । सोऽद्य एव पुरुषं । समुद्धृत्यामूर्छयत् तमभ्यतपत् तस्याभितप्तस्य । मुखं निरभिद्यत । यथाण्डं मुखाद् वाग् वाचोग्निः । नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद् वायुः । अक्षिणी निरभिद्येतां अक्षीभ्यां चक्षुः चक्षुष आदित्यः । कौँ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद् दिशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy