SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Ct. CLOSING : COLOPHON : Post-Colophonic OPENING : CLOSING : CLOPHON : OPENING CLOSING : COLOPHON : OPENING : & CLOSING COLOPHON : [ 2 ] श्रीगणेशाय नमः । श्रीमते गोपिजनवल्लभाय नमः । नत्वा गणेश्वरं देवं शारदां गुरुमात्मनः । आशौचनिर्णयं त्रिंशच्छ्लोक्या व्याख्यां करोम्यहम् ॥ १ ॥ तत्र स्मार्त्तक्रममुल्लंघ्य लोकप्रसिद्धमनुस्मरन् गर्भविपत्तिनिमित्तमाशौचं प्रति पादयति इति संस्मृत्य गच्छेयुः, गृहं बालपुरः सदा । विदस्य निम्बपत्रारिण, नियताहारि वेश्मनः ॥ श्राचम्याग्न्यादिसलिलं, गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य, कृत्वाश्मनि पदं शनैः ॥ इति ॥ ३० ॥ इति सव्याख्या त्रिशत्रलोकी समाप्ता । संवत् १९२८ ना पौश वदी ५ वार चन्द्र लखितं शास्त्रि छोटु नाहाना शास्त्रि नुं पुस्तक छे । 182. प्रशौचनिर्णयः श्रीगणेशाय नमः | श्रीसरस्वत्यै नमः | श्रीगुरुभ्यो नमः । गणाधिपं नमस्कृत्य, प्रत्यूहाद्विपवि कविम् । saणा बोधाय क्रियते शौचनिर्णयः ॥ २ ॥ श्रर्थतः शब्दतश्चेह, पौनरुक्त्यं न दुष्यति । स्फुटबोधाय बालानां ग्रन्थोऽयं रच्यते यतः ।। २ ।। अत्र मूलवचनानि मिताक्षरा माधवादीनि निबन्धेभ्यो ज्ञेयानि । विस्तरभयाद् बालानां दुरधिगमत्वाच्च न लिखितानि । इति नारायणात्मज - रघुनाथ पण्डित - विरचिताशौच निर्णयः समाप्तः । Jain Education International 183. शौचनिर्णयः श्रीगणेशाय नमः । अथ प्रेतश्राद्ध नवश्राद्ध' "मार्गे विश्रामस्थाने चैकोद्दिष्टं भवति । संचयनस्थाने तृतीये चतुर्थे दिने एकोद्दिष्टकाय । अथ प्रथमे चतुर्थे पञ्चमेऽष्टमे नवमे दशमे चैकादशे च युग्मदिने नवश्राद्धानि कुर्यात् । एवं कृते पुनरागते तदा तं घृतकुण्डे निमज्य जातकर्मादिसंस्करान् कृत्वा पूर्वपत्ना सह विवाहः कार्यः । इति कालनिर्णयावबोधे प्राशौचप्रकरणं । सम्पूर्णं । समाप्तः । 184. शौचनिर्णयः As at no. 182 + इति श्रीअंगीरसमुद्गलकुलजलधिसुधांशु-पदवाक्यप्रमाणपारवरपारीण-यायजू समा कशी रसोरत्न-नारायणात्मज रघुनाथसूरि सूनु त्र्यम्बक पण्डित रचिताशौचनिर्णयः । प्तोऽयं ग्रन्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy