________________
28 - प्रस्तावना - शिलालेख
(२१)
(२०)
धृतिकुवलम्यनेत्रावश्यमंत्रायमानं राउलश्रीवयरसिंहपुत्रराऊल्त्रीचाचिगदेवविजयिराज्ये विक्रमात् सं. १५१८ श्रीखारतरवेगडगच्छे भट्टारक श्रीजिनेश्वरसूरिसंताने भजत विदितकीर्ति श्रीसुपाव विमानं ।।२।। वर्ष वैशाषसुदि १० दिने.....समरापुत्र सं० सजाकेन सं० सद्धारूहदे भट्टारकश्रीजिनगुणप्रभुसूरिपट्टे भ० श्रीजिनेशरसूरि तत्पट्टे भट्टारकरी | अहंत ईशाः सकलाक्ष सिद्धा आचार्यवर्या अपि पाठकेंद्राः । सोठा (?) राणा जावड भावड सं० सोही रांभू वीजूप्रमुखपुत्रपत्रिकादि- ५ जिनचंद्रसूरिपट्टे भट्टारकत्रीजिनसमुद्रसूरि तत्पदालंकारहारसारभट्टारक | मुनीश्वराः सर्वसमीहितानि कुर्वतु रत्नत्रययुक्तिभाजः ।। ३ ।। परिवारसहितेन श्रीमंडोवरनगरबास्तव्येन भार्यासहबदेपुण्याथै | श्री १०७ श्रीजिनसुंदरसूरि तत्पट्टे युगप्रधानभट्टारकश्री ७ | गजारूढा पीना द्विगुणभुजयुग्मेन सहिता । श्रीनंदीश्वरपट्टिका कारिता खरतरगच्छे श्रीजिनचंद्रसूरिभिः ।।। श्रीजिनउदयसूरिविजयराज्ये प्राज्यसम्राज्ये । श्रीरस्तुः ।। श्रीः । | लसद्विद्युत्कान्तिनरसुरभरेः पादमहिता
ददाना भक्तेभ्यः प्रतिदिवसमुच्छरमरतां (१८)
शुभं शांता संघस्य दिशतु सदानंदजननी ।। ४ ।। संवत् १५१८ वर्षे ज्येष्ठवदि ४ दिने श्रीचाचिगदेवविजयराज्ये गणघरगोत्रे | ।। उ नमः श्रीपार्श्वनाथाय नमः ।। श्रीवागडेशाय नमः ।। संवत् |
सत्सर्वद्धिसमन्विते शुभयुते दुर्टर्जनेविच्युते जगसीपुत्रनाथू तत्पुत्रसं० सझराजभार्या सं० धविणि सिंगारदे पुत्रसं० | १७८१ वर्षे शाके १६४६ प्रवर्त्तमाने महामांगल्यप्रदे मासोत्तमचैत्रमासे
धर्माधिष्ठितचित्तलोकलसिते विद्याविनीतोचिते । घरमा सं० जिणदत्त देवसी भीमसी पौत्र लाषा रिणमल्ल देव | लीलविलासे शुक्लपक्षे त्रयोदश्यां गुरुवारे उत्तराफाल्गुनीनक्षत्रे वृद्धिनामयोगे
श्रीमजेशलमेरुनाम्रि नगरे चैत्यं सुजातं कथं अमरा भउणा सूरा सामलादिपरिवारयुतेन श्रीशत्रुजय-गिरनाराव-एवं शुभदिने श्रीजेसलमेरुगढमहादुर्गे राउलश्री ५ असिंघजी
तं वक्ष्ये ह्यधुना सुपार्श्वजिनपस्याहं तपागच्छके ।। ५ ।। तारपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकार- | विजेराज्ये।।
गांभीर्यादार्यधैर्यादिगुणसमुदयैः सद्गुरोर्धर्मचर्या श्रीजिनचंद्रसूरिभिः। अखात्रीजदिने लिखितं ।।
श्रुत्वा युक्तस्य वाणी दुरितशतदलारामकामे हिमानी ।
कंदर्पस्तेपि(?) घस्रां नवजिनभवनोत्पादनेनेत्यजत्रं (२२)
मर्त्यः प्राप्रोति नित्यं प्रतिभवकृतं यत्पापमाहत्य मुक्तिं ।। ६ ।। सुपार्श्वजिनालयस्य प्रशस्तिः ।
ब्रोद्वीशदेवासुरनरनिकरैः सेवितांहिद्वयस्य । श्रीपार्श्वनाथाय नमः ।। संवत् १६ चैत्रादि ७३ वर्षे जेठसुदि १५ | ॐ नमः श्रीसुपार्श्वनाथाय ।।
भक्तानां मंगलाय प्रमथितदनुजेंद्रस्य मायायुतस्य । सोमवारे मूलनक्षत्रे । श्रीजेसलमेरुनगरे राउलश्रीकल्याणजीविजयराज्ये | श्रीनाभेयमनुं वृषांकिततनं पापारिनाशे धन ।।
श्रीमद्विष्णोः पदाब्जामलकलनजलेः क्षालितस्वांतकस्य । । श्रीखरतरबेगडगच्छे । भ० श्रीजिनेश्वरसूरिविजयराज्ये । श्रीमच्छांतिजिनं तमोभरदिन लोकत्रयीस्वामिनं ।।
सन्न्यायाध्वप्रकर्तुजगति च विदितस्यारिवातकस्य ।।७।। छाजहहगोत्रे सं० कुलघर.......वेगहापुत्र मं.........सुर....देवद.....पुत्र | सर्वानंदकर महाभयहरं श्रीनेमिनार्थ परं ।।
निश्शेषोवीशमान्यस्य जनसुखकृतो मूलराजाभिधानमंत्री गुणदत्त तत्पुत्र नं.........सरजन पुत्र म. जी......के....तत्पुत्र | वंदे पाचप्रभुं सुरासुरविभुं श्रीवर्द्धमानं सु(शुभं ।।१।।
राज्ञः संप्राप्य चाज्ञां द्रुतहतसमघः कारयामास संघः । मं. चांपसी म. उदयसिंह मं. ठाकरसी......चांपसीपुत्र......कर्ण | भुवनभवनपापध्वांतदीपायमानं
सत्प्रासादं प्रसादं सुरभवनसमं नष्टदुष्कृद्विषादं उदयसीहपुत्र......उपासर......पदं कारितं चिरं जयत् ।। परमतप्रतिघातप्रत्यनीकापमानं ।
युक्तं पापाद्विमुक्तं गतकुमतमतं जालिकातोरणाधेः ।।८।। श्रीसंघस्य.....सूत्रधारपाचागेन.....
शुभं श्रीमच्छ्रीविक्रमस्य क्षितिपतिशुभात् प्राज्यसाम्राज्यराज्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org