________________
वर्षा सुजाते वह(द ?) नरसगजोबीमिते १८६६ सौम्यमार्ग सूर्ये मासोत्तमाश्वियुजि सितदले कर्मवाट्यां दशम्यां । रम्यां सद्योगगम्यां वसुपतिभयुजि सोम्यवारान्वितायां ।। ९ ॥ ........... जातं हि पूण्णं गतवत्सु तूर्ण चैत्यं हि पंचस्वपि हायनेषु
जाता प्रतिष्ठा बलिनो ऽतरायात् ततोऽत्तरायस्य गता निवृत्तिः ।। १० ।। राजेंद्वक्षयसिंहनामनृपतेः पट्टोदयाद्री रवेः श्रीयद्वन्वयक्षीरनीरधिविधोः सर्वर्द्धविद्योदधेः । श्रीनाथस्य पदांबुजालिसदृशस्यामदितासन्म..... डाखंडकुमित्रपद्मिदलने दुर्दतपंचास्थिनः ।। ११ ।। सत्प्रासादतडागयागप्रभृतिश्रेयस्कृतेर्वर्द्धितामंदानंदकृदुत्तमानघपयः पुण्यीकृतप्राणिनः । जाग्रत्प्रोत्कटयत्प्रतापतपना नष्टारिजांधकृतौ राज्ये उलमूलनामनृपतेर्व विद्यमाने चिरं ।। १२ ।। सर्वाकृत्यनिवर्तिते शुभमते सद्यौवराज्यांकिते गोषड्दर्शनपालके गज....वाख्ये कुमारे स्थिते । श्रीनारायणभक्तितत्परमतिर्माहेश्वरीयेऽन्वये प्राबोभूत्करुणामृतार्द्रहृदयः प्राप्तप्रतिष्ठाश्रयः ।। १३ । आख्येनेव सुरूपसिंह इति तत्सूना अमात्योत्तमे स्वज्ञातौ तिलकोत्तमे सुहृदयानंदप्रकंदोपमे । सर्वक्षोणिमलब्धसल्लतिसमे सत्पुण्यपुष्पद्रुमे
नाम्ना सालिमसिंहके मतवरे विख्यातपृथ्वीतले ।। १४ ।। वर्षे हर्षजनप्रदे नवरसाष्टेंदो मिते संमते १८६९
Jain Education International
श्रीमद्विक्रमभूपतेः सुललितस्यादभ्रराज्याद्भुतात् । ग्रीष्मत्त वृषराशिगे ग्रहफ्तो सौम्यायने भास्करे सत्सद्राशिनवांशगेषु सकलेषु व्योमगेषु क्रमात् ।। १५ ।। राधे मासि समन्विते सुविशदे पक्षे बलक्षे सखे श्रीमत्राभिसुतस्य पारणदिने शुद्धे तृतीयातिथौ । वारे चंद्रसुते शुभर्क्षसहिते सद्योगवेलायुते दिग्वामा मृदुमंजुलाख्यविशदे जाते... निजे ।। १६ ।। सव्रीडीकृतनाकिनागवनितानाताभिरत्यद्भुते गीतिसप्तस्वरान्विते वग( ? ) दिने सीमंतिनीभिः शुभे । काल्याणीयमहोत्सवे बहुकृते जाते महाडंबरे वादित्रध्वनिपूरिते जयरवे बंदीजनाचारिते ।। १७ ।। सद्वंशेषु तपागणस्य निखिलेषूत्पत्तिभाजां स्व....... वृद्धाचार्यमतानुगतसुहृदां पुण्यात्मनामाग्रहात् । श्राद्धानां सुखदा मया नगजयेनेष्टा प्रतिष्ठा मुदे चैत्यस्य ध्वजदंडयोश्च कलस (श) स्थाकारि सु (शु)भा हिता ।।१८।। अष्टभिः कुलकं श्रीमत्तपागणसरोजविकाशहंसाः प्राभूवनार्षशुचिमानसराजहंसाः । सिद्धांतसिंधुमथनैकनिबद्धकक्षाः सूरीशहीरविजया हतदुष्टमक्षाः । । १९ ।। दिल्लयामकब्बरसमस्तकुसार्वभौमे
नासेव्यमानचरणाः करुणार्द्रचित्ताः । यद्बोधनाज्जगति त्यक्तमृताकरेण व्यादत्तराज्यनवचिह्नत्रिदिग्पुरेण ।। २० ।। युग्मं तत्पश्चात्संव्यतीते कतिपयसुसुमे श्रीजिनेंद्राख्यसूरिः कालेऽस्मिन् सत्रिकर्षे विजितमहदनेकाभिमानिज्ञवृंदः ।
For Private & Personal Use Only
प्रस्तावना - शिलालेख 29
श्रेष्ठानंतक्षितीशाः सदननरभृतां माननीयो मुनींद्रो जैन चर्कद्धि राज्यं सुकृतयुतजनानंदजं पुण्ययुक्तं ।। २१ ।। शांतो दांतो धीमान् गीतार्थो मानवर्जितः सुचेताः । लोके हि लब्धसुयशा दृग्छुतमहागाधजलधितटः ।। २२ ।। श्रीहीरविजयसूरेः शाखायां श्रीगुलालविजयोऽस्ति । पुरवरजेशलमेरोस्तच्छिष्यौ द्वौ समायातौ ।। २३ ।। दीपविजय नगविजयौ संघस्य तपागणस्य विज्ञप्तेः । ताभ्यामिमाः प्रतिष्ठाश्चैत्यध्वजदंडकलशानां ।। २४ ।। सुपार्श्व पार्श्वभगवतो ह्यात्महितार्थं कृतास्सकल्याणं । बहाडंबरयुक्ते कृते महातूर्यसंरावे ।। २५ ।। जाते जयजयशब्दे दत्ते बंदीजनेषु सद्दाने । मिष्टान्न भोजनेन संतुष्टे सकलभूतगणे ।। २६ ।। प्रतिष्ठाकृत्ये संपूर्ण सिद्धे सर्वमनोरथे । स्वपूर्वजकृताचारविधिज्ञेन महौजसा ।। २७ ।। राज्ञा श्रीमूलराजेन गृहमागत्य सन्मुदा । वस्त्रादिकृतसत्कारः परोपकृतिकर्मठः ।। २८ ।। अवर्णवादी न कापि देवगुर्वोश्च पूजकः । कृतसंगः सदाचारैः शृण्वानो धर्ममन्वहं ।। २९ ।। दीनानाथादिहदुःखे दयार्द्रीकृतमानसः । पापभीरुः प्रसिद्धं च देशाचारं समाचरन् ।। ३० ।। सर्वमिष्टान्नसंपूर्ण सर्वव्यंजनसंयुतं । सर्वसुष्ठुरसोपेतं सर्वचित्तसुखप्रदं ।। ३१ ।। संघः साधर्मिकवात्सल्यं चकारामंदभोजनं । ईदृक्छुभेन कार्येण नरः प्राप्नोति निश्चितं ।। ३२ ।।
www.jainelibrary.org