________________
प्रस्तावना - शिलालेख-27
(१४)
(७)
तेनाय भवनस्य यस्य जिनपस्योद्धारकः कारितः
(११) सार्द्ध सद्धरराज-मेघतनयाभ्यां पार्श्वनाथो मुदे ।। ५ ।। श्रीः ।।* | सं. १६९३ मार्गशीर्षसुदि ९ भणसाली संघवीथाहरूकेण श्रीअजितदेवगृहं | संवत् १५१८ वर्षे वैशाषसुदि १० दिने राउलश्रीवयरसिंहपुत्रराउलपुत्ररत्नहरराजपुण्यार्थमकारि प्र० श्रीजिनराजसूरिभिः ।। श्रीचाचिगदेवविजयराज्ये चोपडागोत्रे सा० सिवराज-महिराज
लोलाबांधवसं० लावणसुश्रावकेण सं० थिरा सं० सहसा सं० सहजपाल श्रीलोनवानगरे श्रीबृहत्खरतराधीशैः सं. १६७५ मार्गशीर्षसुदि १२ तिथी
सा०सिषरा सा० समरा-माला-सहणाकुंरापौत्र-श्रीकरण-उदयकरणगुरो भांडशालिक सा. श्रीमल()भा० चांपलदेपुत्ररत्नधाहरूकेण
| सं. १६९३ मार्गशीर्षशुदि ९ संघवीधाहरूकेण श्रीसंभवनाथ- प्रमुखपरिवारसहितेन श्रीसित्तुजय-गिरनारावतारपट्टिका भार्याकनकादेपुत्रहरराज-मेघराजादियुतेन श्रीचिंतामणिपार्श्वनाथबिंबं,
| देवगृहं पुत्रमेघराजपत्रिभोजराज सुखम(स्य पुण्यार्थ प्र० | समराभार्यासहजदेश्राविकापुण्यार्य कारिता प्रतिष्ठिता खरतरगच्छे का०.......युगप्रधानश्रीजिनसिंहसूरिपट्टप्रभाकर भ० श्रीजिनराजसूरिभिः प्रतिष्ठितं ।।। | श्रीजिनराजसूरिभिः ।।
श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिभिः । वाचनाचार्यकमलराजगणयः प्रत्यहं प्रणमति ।।
(१२)
(८)
(१३)
(१५) संवत् १६७५ मार्गशीर्षसुदि १२ गुरौ श्रीअजितनाथबिंबं का० भ० | श्रीमहावीरतीर्थ श्रीसुधर्मस्वामिसंताने श्रीखरतरगच्छे श्रीउद्योतनसूरि
संवत् १५१८ वर्षे वैशाषसुदि १० दिने गणधरगोत्रे सा० नाथू पुत्र सं. थाहरूभार्याकनकादेपुत्ररत्नहरराजेन प्र० युगप्रधानश्रीजिनसिंह- श्रीवर्धमानसूरि-श्रीजिनेश्वरसूरि-श्रीजिनचंद्रसूरि-श्रीअभयदेवसूरिपट्टप्रभाकर-श्रीजिनराजसूरिभिः ।।।* श्रीजिनवल्लभसूरि-श्रीजिनदत्तसूरि-श्रीजिनचंद्रसूरि-श्रीजिनपतिसूरि
पासडभार्याप्रेमलदे पुत्र सं. जीवंदसुश्रावकेण पुत्रसधारण-धीराश्रीजिनेश्वरसूरि-श्रीजिनप्रबोधसूरि-श्रीजिनचंद्रसूरि-श्रीजिनकुशलसूरि
| प्रमुखपरिवारसहितेन निजमात्राप्रेमलदेपुण्यार्थ नंदीश्वरपट्टिका कारिता सं. १६९३ मार्गसीरसुदि ९ भणसालीसंघवीथाहरूकेण | श्रीजिनपद्मसूरि-श्रीजिनलब्धिसूरि-श्रीजिनचंद्रसूरि-श्रीजिनोदयसूरि
प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः । श्रीपार्श्वनाथदेवगृहं स्ववृद्धभार्याकनकादेवीपुण्यार्थमकारि प्र० | श्रीजिनराजसूरि-सुगुरुपट्टालंकारश्रीजिनभद्रसूरिविजयराज्ये
वा० कमलराजगणिवराणां शिष्य उत्तमलाभगणिः प्रणमति ।। श्रीजिनराजसूरिभिः।।।*
श्रीजेसलमेरुदुर्ग श्रीचाचिगदेवे पृथिवीं शासति सति संवत् १५०५ | वर्षे श्रीशंखवालगोत्रे सा० पेथापुत्र सा० आसराजभार्यया सा० घेता
(१६) (१०) | सा० पाताजनन्या गेलीश्राविकया वाचनाचार्यरत्नमूर्तिगणिसदुपदेशेन
संवत् १५१८ वर्षे वैशाषसुदि १० दिने संखवालगोत्रे सा० पेथापुत्र सं. १६९३ मार्गशीर्षसुदि ९ भणसालीसंघवीथाहरूकेण | वा. जिनसेनगणिरम्योद्यमेन श्रीतपःपट्टिका कारिता । लिखिता च
सा० आसराजश्रावकेण पुत्र घेता पाता पौत्र दीदा हेमराज श्रीआदिनाथदेवगृहं स्वलघुभार्यासुहागदेवीपुण्यार्थमकारि प्रतिष्ठितं | पं० मेरुसुंदरगणिना शुभमस्तु । सद्भिांच्यमाना चिरं नंद्यात् ।
प्रमुखपरिवारसहितेन निजभार्यागेलीपुण्यार्थं वा० कमलराजगणीश्रीजिनराजसूरिभिः ।।।* श्रीकीतिरत्नसूरि........
श्वराणामुपदेशेन श्रीशंत्रुजय-गिरनारावतारपट्टिका कारिता प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टालंकारश्रीजिनचंद्रसूरिभिः ।
उत्तमलाभगणिः प्रणमति सादरं ।। * एतचिनाङ्किताः सप्तापि लेखा लोद्रवपुरमन्दिरसत्काः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org