________________
प्रस्तावना - शिलालेख - 21
(२)
तदंगजो निर्भयचित्तवृत्तिः परैरधृष्यप्रगुणानुवृत्तिः ।
अर्हद्धर्मधुरंधरः खरतरः श्रीसंघभट्टारकः पराक्रमक्रांतपरद्विद्रः श्रीकेहरिः केशरिणा समोऽभूत् ।।९ प्रासाद जिनपुंगवस्य विशदं प्रारब्धवान् श्रीपदं ।। २० तस्यास्ति सूनुः स्वगुणैरनूनः श्रीलक्ष्मणाख्यः क्षितिपालमुख्यः । नवेषुवाीदुमितेऽथ वर्षे १४५९ निदेशतः श्रीजिनराजसूरेः । राज्ञोऽपि यस्यातिविसारितेनश्चित्रं न्यका(द्रविबिंबलक्ष्मी ।। १० अस्थापयन् गर्भगृहेऽत्र बिंबं मुनीश्वराः सागरचंद्रसाराः ।। २१ शत्रुघ्नबंधुरिह सन्नपि लक्ष्मणोऽपि रामाभिधानजिनभक्तिपरायणोऽपि।। ये चकुर्मुनिपा विहारममलं श्रीपूर्वदेशे पुरा एतत् कुतूहलमहो मनसाप्यसो यत्रापीडयनिबिडपुण्यजनान् ये गच्छं च समुन्नतो खरतरं संप्रापयन् सर्वतः ।
कदाचित् ।। ११
मिथ्यावादबलोन्मदद्विपकुले यैः सिंहलीलायितं तथा सुमित्रामितनंददायी नदीनबंधे निरतोऽवतीर्णः ।
येषां चंद्रकलाकलान् गुणगणान् स्तोतुं क्षमः कोऽथवा ।। २२ पुनः प्रजा पालयितुं किलायं श्रीलक्ष्मणो लक्ष्मणदेव एव ।। १२ तेषां श्रीजिनवर्द्धनाभिधगणाधीशां समादेशतः यद्गुणैगुंफिता भाति नवीनेयं यशःपटी ।
श्रीसंघो गुरुभक्तियुक्तिनलिनीलीलन्मरालोपमः । व्याप्नोत्येकापि यद्विश्वं न मालिन्यं कदाप्यधात् ।। १३
संपूष्णीकृतवानमुखरतरप्रासादचूडामणि गांभीर्यवत्त्वात्परमोदकत्वाद्दधार यः सागरचंद्रलक्ष्मी । त्रिद्वीपांबुधियामिनीपतिमिते संवत्सरे विक्रमात् ।। २३ युक्तं स भेजे तदिदं कृतज्ञः सूरीश्वरान् सागरचंद्रपादान् ।। १४
अंकतोऽपि संवत् १४७३ । प्रासाददेवालयधर्मशालामठाद्यमेवं सुकृतास्पदं तु ।
वण्यं तत्रगरं जिनेशभवनं यत्रेदमालोक्यते सार्द्ध कुलेनोद्धृतमार्यलोकैर्यत्रावनिं शासति भूमिपाले ।। १५
सलाध्यः कृतिनां महीपतिरिदं राज्ये यदीयेऽजनि । इतश्च । चांद्रे कुले यतींद्रः श्रीमजिनदत्तसूरिराराध्यः ।
येनेदं निरमायि सौवविभवेर्धन्यः स संघः क्षिती तस्यान्वयशृंगारः समजनि जिनकुशलगुरुसूरिः ।। १६
तेभ्यो धन्यतरास्तु ते सुकृतिनः पश्यति येऽदः सदा ।। २४ जिनपद्मसूरि-जिनलब्धिसूरि-जिनचंद्रसूरयो जाताः ।
श्रीलक्ष्मणविहारोऽयमिति ख्यातो जिनालयः । समुदैयरुरिह गच्छे जिनोदया मोदयासुर्नः (?) ।। १७
श्रीनंदीवर्द्धमानच वास्तुविद्यानुसारतः ।। २५ तदासनांभोरुहराजहंसः श्रीसाधुलोकस्य शिरोवतंसः । ...धामानिरासहंसो बभूव सूरिजिनराजराजः ।। १८
यावद् गगनशृंगारौ सूर्यचंद्रौ विराजतः । क्रूरग्रहैरनाक्रांतः सदा सर्वकलान्वितः ।।
तावदापूज्यमानोऽयं प्रासादो नंदताच्चिरं ।। २६
प्रशस्तिविहिता चेयं कीर्तिराजेन साधुना । नवीन...नो यो नालीकस्य प्रकाशकः ।। १९ तस्य श्रीजिनराजसूरिसुगुरोरादेशतः सर्वतो
धनाकेन समुत्कीर्णा सूत्रधारेण सा मुदा ।। २७ राज्ये लक्ष्मणभूपतेविजयिनि प्राप्तप्रतिष्ठोदये।
शोधिता वा० जयसागरगणिना श्रीः ।
शान्तिजिनालयस्य प्रशस्तिः । ।। जगदभिमतफलवितरणविधिना निरवधिगुणेन यशसा च । यः पूरितविश्वाशः स कोपि भगवान् जिनो जयति ।। १ मनोभीष्टार्थसिद्धर्थ कृतनम्यनमस्कृतिः । प्रशस्तिमथ वक्ष्येहं प्रतिष्ठादिमहःकृतां ।।२ ऊकेशवंशे विशदप्रशंसे रकान्वये श्रेष्ठिकुलप्रदीपो । श्रीजाघदेवः पुनरासदेवस्तजाषदेवोद्भवज्ञांबटोऽभूत् ।। ३ विश्वत्रयोविश्रुतनामधेयस्तदंगजो धांधलनामधेयः । ततोऽपि च द्वो तनयावभूतां गजूस्तथान्यः किल भीमसिंहः ।। ४ सुतो गजूजी गणदेव-मोषदेवौ च तत्र प्रथमस्य जाताः ।। मेघस्तथा जेसल-मोहणी च बेडूरितीमे तनया नयादयाः ।। ५ तन्मध्ये जेशलस्यासन् विशिष्टाः सूनवस्त्रयः ।
आंबः प्राच्योऽपरो जींदो मूलराजस्तृतीयकः ।। ६ ।। तत्र श्रीजिनोदयसरिप्रवरादेशसलिलेशकेशवः संवत् १४२५ वर्षे श्रीदेवराजपुरकृतसविस्तरतीर्थयात्रोत्सवस्तथा संवत् १४२७ वर्षे श्री जिनोदयसूरिसंसृत्रितप्रतिष्ठोत्सवांभोदोदकपल्लवितकमनीयकीर्तिवल्लीवलयः |सं. १४३६ वर्षे श्रीजिनराजसूरिसदुपदेशमकरंदमापीय संजातसंघपतिपदवीको राजहंस इव सं. आंबाकः श्री शत्रुजयोजयंताचलादितीर्थ-मानसरो यात्रां चकृवान् । तथा
मोहणस्य पुनः पुत्राः कीहटः पासदत्तकः । देल्हो धनश्च चत्वारश्चतुर्वर्गा इवांगिनः ।।१।। शिवराजो महीराजो नातावाद्यसुतावुभो । मूलराजभवश्वास्ति सहस्रराजनामकः ।।२।।
Jain Education International
For Private &Personal Use Only
www.jainelibrary.org