________________
22- प्रस्तावना - शिलालेख
तथा तत्र श्रीजिनराजसूरिसदाज्ञासरसीहंसेन संवत् १४४९ वर्षे श्री .
(३) शत्रुजयगिरनारतीर्थयात्रा निरमापि सं० कीहटेनेति ।
सम्भवजिनालयस्य प्रशस्तिः । थामा कान्हा जगन्मल्ला इत्येते कीहटांगजाः ।
अहं।। स्वस्ति श्रीस्तंभनपार्श्वनाथपादकल्पद्रुमेभ्यः ।। वीरदत्तश्च विमलदत्त-कर्मण-हेमकाः ।।१।।
प्रत्यक्षः कल्पवृक्षस्त्रिजगदधिपतिः पार्श्वनाथो जिनेंद्रः ठाकुरसिंह इत्येते पासदत्तसुता मताः ।।२।।
श्रीसंघस्येप्सितानि प्रथयतु स सदा शक्रचक्राभिवंद्यः । देल्हनो साधुजीवंदकुंपो धनांगजाः पुनः ।
प्रोत्सर्पति प्रकामातिशयकिशलया मंगलश्रीफलाढ्याः जगपालस्तथा नाथूरमरश्चेति विश्रुताः ।।३।।
स्फूर्जद्धार्थवल्लयो यदनुपमतमध्यानशीर्ष श्रयंत्यः ।।१।। तथा ।। भीमसिंहस्य पुत्रोऽभूलाषणस्तस्य मम्मणः ।
श्रीशांतितीर्थकरवासरेश्वरः सुप्रातमाविष्कुरुतां स्फुरद्युतिः । जयसिंहो नरसिंहो माम्मणी श्रेष्ठिनावुभौ ॥४॥
यस्य प्रतापादशिवक्षपाक्षये पुण्यप्रकाशः प्रससार सर्वतः ।।२।। तत्र स्तो जयसिंहस्य रूपाधिल्हाभिधौ सुतौ ।
कल्याणकल्पद्रुममेरुभूमिः संपल्लतोल्लासनवारिवाहः । नारसिंह पुन जो हरिराजश्च राजतः ।।५।।
प्रभारत्नावलिरोहणाद्रिः श्रीसंभवेश: शिवतातिरस्तु ।।३।। इत्थं पुरुषरत्नौघाकुलं श्रेष्ठिकुलं कलौ ।
प्रासादत्रितये नत्वा मूलनाथत्रयं मुदा । जयत्यधर्मविच्छेदि निःकलंकमद: कलं ।।६।।
रत्नत्रयमिवाध्यक्ष प्रशस्ति रचयाम्यहं ।।४।। इतश्च । श्रीवीरतीर्थे श्रीसुधर्मस्वामिवंशे युगप्रधानश्रीजिनदत्तसूर्यन्वये। | यत्प्राकारवरं विलोक्य बलिनो म्लेच्छावनीपा अपि श्रीजिनकुशलसूरि-श्रीजिनपद्मसूरि-श्रीजिनलब्धिसूरि-श्रीजिनचंद्रसूरि- प्रोद्यत्सैन्यसहस्रदुर्ग्रहमिदं गेहं हि गोस्वामिनः । श्रीजिनोदयसूरयो जाता: । तत्पट्टे श्रीजिनराजसूरय उदेषुः । अथ | भनोपायबला वदंत इति ते मुंचंति मानं निजं तत्पट्टे श्रीखरतरगणशृंगारसाराः कृतश्रीपूर्वदेशविहाराः श्रीजिनवर्द्धनसूरयो | तच् श्रीजेसलमेरुनाम नगरं जीयाज्जनत्रायकं ।।५।। जयंति । अथ श्रीजेशलमेरो श्रीलक्ष्मणराजराज्ये विजयिनि सं० १४७३ | वंशो यद्यदुनायकर्नरवरेः श्रीनेमि-कृष्णादिभिवर्षे चैत्रसुदि १५ दिने तैः श्रीजिनवर्धनसूरिभिः प्रागुक्तान्वयास्ते श्रेष्ठिधना- | जन्मेव प्रवरावदातनिकरैरत्यद्भुतेराख्यतः । जयसिंह-नरसिंह-धामा: समुदायकारितप्रासादप्रतिष्ठया सह | तेनासो लभते गुणं त्रिभुवनं सन्नादतो रंजयेत् जिनबिंबप्रतिष्ठा कारितवंत इति ।। वा० जयसागरगणिविरचिता को वा ह्युत्तममानितो न भवति श्लाघापदं सर्वतः ।।६।। प्रशस्तिरियमुत्कीर्णा सूत्रधारहापाकेनेति नंदतात् ।।
श्रीनेमि-नारायण-रोहिणेया दुःखत्रयात् त्रातुमिव त्रिलोकं । यत्रोदिताः श्रीपुरुषोत्तमास्ते स वर्णनीयो यदुराजवंशः ।।७।।
तस्मिन् श्रीयादववंशे राउलश्रीजइतसिंह-मूलराज-रत्नासिंह-राउलश्रीदूदा-राउलश्रीघटसिंह-मूलराजपुत्रदेवराजनामानो राजानोऽभूवन् । ततोऽभूत्केसरी राजा केसरीव पराक्रमी । वैरिवारणसंहारं यश्चकारासिदंष्ट्रया ।। श्रीमत्केसरिराजसूनुरभवच् श्रीलक्ष्मणो भूपतिविद्वलक्ष्मणलक्षतोषणशरच् श्रीलक्ष्मणस्तेजसा । दानाशाय करग्रहाञ्च सकलं लोकं व्यधालक्ष्मणं यो बिंबे मृगलक्ष्मणोऽपि यशसा सौवाभिधानं व्यधाति ।।२ तदीयसिंहासनपूर्वशैलप्राप्तोदयो ह्युग्रतरप्रतापः । श्रीवैरसिंहक्षितिपालभानुर्विभासते वैरितमो निरस्यन् ।।३ इतश्च ।। चंद्रकुले श्रीखरतरविधिपक्षे ।। श्रीवर्धमानाभिधसूरिराजो जातः क्रमादर्बुदपर्वताग्ने । मंत्रीश्वरश्रीविमलाभिधानः प्राचीकरद्यद्वचनेन चैत्यं ।।१।। अणहिल्लपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे । प्राप्तं खरतरबिरुदं जिनेश्वरास्सूरयो जजुः ।।२।। ततः क्रमेण श्रीजिनचंद्रसूरि-नवांगीवृत्तिकारश्रीस्तंभनपार्श्वनाथप्रकटीकारश्रीअभयदेवसूरि-श्रीपिंडविशुद्ध्यादिप्रकरणकारश्रीजिनवल्लभसूरिश्रीअंबिकादेवतप्रकाशितयुगप्रधानपदश्रीजिनदत्तसूरि-श्रीजिनचंद्रसूरिश्रीजिनपतिसूरि-श्रीजिनेश्वरसूरि-श्रीजिनप्रबोधसूरि-श्रीजिनचंद्रसूरिश्रीजिनकुशलसूरि-श्रीजिनपद्यसूरि-श्रीजिनलब्धिसूरि-श्रीजिनचंद्रसूरयः श्रीजिनशासनं प्रभासितवंत: ।। ततः ।। श्रीगच्छलक्ष्मीधरणे जिनोदयाः प्रकाशितप्राज्ञसभाजिनोदयाः । कल्याणवार्डो दशवाजिनोदयाः पाथोजहंसा अभवजिनोदया: ।।१।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org