________________
९२] आ० श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे
[905] अन्तः- श्रीमत्तपागणगगनसूर्यः श्रीविजयदानसूरीन्द्रः ।
समभूत् तत्संताने विबुधः श्रीगङ्गविजयाह्नः ॥१॥ तत्पादपद्मषट्पदः प्रवराः श्रीमेघविजयनामानः । समजायन्त कवीन्द्रा विमलचरणभूषिताङ्गास्ते ॥२॥ तत्पादपद्मसेवी जयति श्रीभाणविजययतिसिंहः । कीर्तिप्रतापगेहं भुवि सद्गीतार्थतां बिभ्रत् ॥३॥ तच्चरणकमलसेवी शिष्यो लक्ष्मीविजय इति विनयभृत् । विदधे स्तबुकार्थोऽयं गुरुकृपै(पया) शान्तिचरित्रस्य ॥४॥ नन्द-कृशानु-गो-रूपा(१९३९)इधौ विलक्षो यमला (?) । शौरीसनवार्तायां(?,लिखितं चमन्मल्लेन ॥५॥
यावन्मेरुमहीधरो० ॥६॥ इति श्रीशान्तिनाथ चरित्रं संपूर्ण पार्श्वनाथप्रसादात् । ..
[911] अन्तः-इति श्रीमन्नागपुरीयतपागच्छाधिपभट्टारकश्रीअमरकीर्तिमूरिकृतस्य विशेषमहाकाव्यस्य ऋतुसमुदाये वसन्तर्तुवर्णनो नाम षष्ठः सर्गः ॥६॥
तत्समाप्तौ समाप्तमिदं विशेषकाव्याभिधानं काव्यं सटिप्पणतो लिखितमिदमृषिखुस्यालचन्द्रेणाजयमेरौ संवदक्षाक्षि-वसु-वसुंधरा(१८२५)मिते द्वितीयलभस्यासितद्वितीयाकहिनिप्रगे जवेन पूर्णीकृतं स्वाय च ॥
[9441 अन्त:-आनन्त्यात् सर्वशब्दानां न शक्यन्तेऽनुशासितुम् ।
बालव्युत्पत्तयेऽस्माभिः संक्षिप्योक्ता यथामति ॥१॥ प्रक्रियाकौमुदी सेयं रामचन्द्रप्रकाशिता । असद्व चस्तमो बध्यात् सच्चकोरप्रियाऽचिरम् ॥२॥ जयति शुभमूर्तिर्मुग्धहासावलोकः
प्रशमितजनतापो विट्ठलः स्वात्मदीपः । सचकितमिव लक्ष्मीः सेवते यत्पदाब्जे
ललितकरकराभ्यां साधु संवाहयन्ती ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org