________________
प्रशस्त्यादिसंग्रहः ।
[ ९३
इति श्रीमत्परमहंस परिव्राजकाचार्यश्रीगोपालनाथ विट्ठलचरणाविन्द श्रीगोपालगुरुपूज्यपादश्रीकृष्णाचार्य सुतश्रीरामचन्द्रविरचिता प्रक्रियाकौमुदी समाप्ता ॥ [ 946 ]
अन्तः - आसीद् वादिद्विरदपृतनापाटने पञ्चवक्त्र
Jain Education International
अन्तः
चान्द्रे गच्छेच्छतरधिषणो धर्मसूरिर्मुनीन्द्रः ।
पट्टे तस्याजनि जनमनोऽनो कहानन्दकन्दः
बस्योपरागसीमायामुदयः परभागभाक् । देवेन्द्रसूरिस्तत्पट्टे जज्ञे नव्यो नभोमणिः ||२||
इतश्च -
किश्च --
सूरिः सम्यग्गुणनिधिः (धिरिति ) ख्यातिभाग् रत्नसिंहः ॥ १ ॥
निवीराधनमुक्तिशास्त्ररचना जीवावधोत्सर्पणा
श्रीकौमारविहारमण्डितमहीभूपप्रबोधादिकाः । क्षीरोदोदधिमुद्रितेऽवनितले यस्योर्जिताः केलयः
सोऽभूत् तीर्थकरानुकारिचरितः श्रीहेमचन्द्रो गुरुः ||३||
भूपालमौलिमाणिक्यमालालालितशासनः । दर्शनषट्कनिस्तन्द्रो हेमचन्द्रो मुनीश्वरः || ४ || तेषामुदयचन्द्रोऽस्ति शिष्यः संख्यावतां वरः । यावज्जीवमभूद् यस्य व्याख्या ज्ञानामृतप्रपा ॥ ५ ॥ तस्योपदेशाद् देवेन्द्रसूरिशिष्यलवो व्यधात् । न्याससारसमुद्धारमनीषिकनकप्रभः ॥६॥ इति श्रीलघुन्यासप्रशस्तिः ॥
[ 950 ] श्रीमद्गुरुतपागच्छे प्राज्यसाम्राज्यकारकाः । . अभुवन् भुवनाख्याता लब्धिसागरसूरयः ॥ १॥ तत्पट्टप्रकटाम्भोजे स भेजे राजहंसताम् । विजयन्तेऽधुना तेऽमी धनरत्नगुरूत्तमाः ॥२॥
श्रीलब्धिसागराचार्यपरिचर्याऽनुभावतः । प्राप्तोदयाः श्री सौभाग्यसागराः सन्ति सूरयः ॥३॥
For Private & Personal Use Only
www.jainelibrary.org