________________
६४]
आo श्रीविजयक्षान्तिसूरीणां हस्तप्रतिसंग्रहे प्रासादशालाऽतुलकार्यसारा निर्माण-निर्मापणनित्यनिष्ठः । यो राजतेऽहत्प्रतिमाद्यनेकसत्कृत्यकारापणबद्धलक्षः ॥२३॥ उपमानानि क्लप्तानि प्रतिवस्तु स्वयंभुवा । तेषु वीतोपमानः स्याद् य एवैक.स्तु भूतले ॥२४॥ कि रोहणः सकलसद्गुणरत्नराशेः
कोशः कथं सुकृतसच्छ्रिय एष किंवा । आलानको विरतिजात्यकरेणुकायाः
संदेग्धि यं च समवेक्ष्य जनो हृदेति ॥२५॥ श्रीमयुगादिप्रासादेऽन्तर्देवकुलिकं मुदा । येन सीमन्धरोऽस्थापि स हेमाह्वस्तृतीयकः ॥२६॥ दयिता तस्य सच्छीला हीरादेवीति विश्रुता । देवदत्तस्तयोः पुत्रश्वकूश्वासीत् तनूद्भवा ॥२७॥ तपोगणे श्रीमती तत्तनूजा जग्राह दीक्षा महता महेन । विशुद्धरत्नत्रितया च रत्नचूलेति नाम्ना यतिनी विनीता ॥२८॥ तुर्यो मालाभिधानः सकलगुणनिधिस्तस्य शाणीति पत्नी
जैत्राः पञ्चमोऽभूत् खलु जयतलदेस्तस्य कान्ता ह्यकोपा । षष्ठः शिष्टो गरिम्ना जगति चरणसीस्तस्य जाया ललीति
शार्दूलस्तत्सुतोऽमो जिनगुरुचरणाम्भोजसच्चञ्चरीकाः ॥२९॥ रूडीति नाम्ना भगिनी च तेषां प्राणप्रियैका समभूत् समेषाम् ।
तपःपरिष्कारविलासिदेहा विशुद्धशीला सुकृता हतेहा ॥३०॥ इतश्च--
देवकुलपाटकाख्यं नगरं नगराजि राजितं पृथ्व्याम् । विदितं नगरपरिकलितं तिलकं सन्मेदपाटभुवः ॥३१॥ परःशतैः श्राद्धकुलैरुपेतमुत्तुङ्गजैनालयराजिमध्यम् । श्रीलक्षराणाभिधभूपभूतप्रभूतसवृद्धि विराजते यत् ॥३२॥ किंवाऽमरावती पृथ्यामवतीर्णाऽलका किमु । संशेते वीक्ष्य लोको यद् रामणीयकमद्भुतम् ॥३३॥ श्रीमत्तपोगणनभोऽङ्गणभास्करस्य श्रीदेवसुन्दरगुरोर्वरदेशनायाः । स्वान्यावबोध..........
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org