________________
प्रशस्त्यादिसंग्रहः।
[६१ साहाय्यमत्र विहितं निज-शोकचन्द्रगणिनाम्ना (?) । प्रथमप्रतिमाऽऽलिखिता विश्रामविवर्जितेन भृशम् ॥१६॥ प्रत्यक्षरं निरूप्यास्या ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि संपूर्णानि त्रयोदश ॥१७॥ इति मूलशुद्धिप्रकरणटीका समाप्ता ॥
[464 ] इति श्रीवर्धमानदेशनायां तपागच्छाधिराजश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरि--श्रीरत्नशेखरसूरि-श्रीलक्ष्मीसागरसूरि--श्रीसुमतिसाधुसूरिपट्टालङ्करणपरमगुरुश्रीहेमविमलसूगिविजयमानराज्ये पण्डितप्रकाण्डमण्डलीशिरोमणिपूज्यपं० श्रीसाधुविजयगणिशिष्यपरमाणुपण्डितशुभवर्धनगणिप्रणीतायां तेतलीश्रावकप्रतिबोधो नाम दशम उल्लासः ॥
[469] अन्तः-श्रीगुरुखरतरगच्छे श्रीमज्जिनचन्द्रसूरिराजानाम् ।
राज्ये विराजमाने मुनि-वार्धि-रसेन्दु(१६४७)मितवर्षे ॥१॥ श्रीक्षेमराजाभिधपाठकानां शिष्या विशेषक्षमया क्षमाभाः । क्षमाधरा क्षोभविनेयवृन्दाः श्रीवाचका कीर्तिमहीजकन्दाः ॥२॥ प्रमोदमाणिक्यसुनामधेयास्तेषां च अत्यद्भुतभागधेयाः ।। शास्त्रार्थसर्वस्वकल्पपरिज्ञा जयन्ति सुज्ञा यशःसोमसंज्ञाः ॥३॥ तेषां शिष्येणेयं गुणविजयाख्येन निर्मिता व्याख्या । काऽपि यथादेशमणुस्त्वरितं वैराग्यशतकस्य ॥४॥ यद् यद् प्राकृतसूत्रे न मिलति तत्रापि पूर्वसूरिगिरा । प्रामाण्यं ददाति विबुधाः सर्वं सत्यं समाधेये ॥५॥
[532] बा० आदिः- श्रीगौतमाय नमः । श्रीजिनाय नमः । श्रीपार्श्वदेवो जयति ॥
ऐन्दवीयकलाशौक्लीं सहसौन्दर्यशालिनीम् । सच्चित्कलामविकलां स्मरामोऽस्ततमोपहाम् ॥१॥ कर्मविपाका विकृतः स्वसंविदे विश्ववन्धमभिवन्द्यम् । वीरं कर्मविपाके टबार्थलिखनश्रमं कुर्वे ॥२॥ श्रीसन्तु सन्तु गन्तः सततमनया परात्महितनिरताः । विमलीकुरुते कुवलयमुदितश्रीयशस्सोमः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org