________________
प्रशस्त्यादिसंग्रहः।
[१७ सरस्वतीलब्धवरप्रसादा जयन्ति संघप्रभसूरिपादाः । शिरस्तलन्यस्तकराब्जयोगाल्लघुर्यदीयो गुरुतामुपैति ॥६॥ सतां मते कोऽपि कविप्रबन्धे गुणं समारोपयितुं प्रयत्नः । पयोदमुक्तानि पयांसि मुक्ताः करोति शुक्तिर्हि समुद्रजाता ॥७॥ दहन् सुवर्ण परिवर्त्य काव्यं खलः कलादः खलु नापकारी । सतां स्फुटालङ्करणं यतोऽयमहार्यरूपं तदिदं तनोति ॥८॥ पौरस्त्यसैद्धान्तिकमार्गगत्वान्ममापि मान्यं कृतिभिः कवित्वम् ।
मणीगणश्रेणिगतो जनानां किमश्मखण्डोऽपि न मण्डनाय ? ॥९॥
इह हि सांकाश्यवंशरसोद्भवायमानः संविग्नागमचक्रवर्तिश्रीमद्वर्धमानसूरिपदपद्मप्रसादप्रभावप्राप्तपुण्याख्याक्षयनिधीश्वरायमाणः सरस्वती कण्ठाभरणादिचतुरुत्तरबिरुदशत(१०४)शालिना श्रीप्रमारराजश्रीभोजराजभूजानिना प्रदत्तकविराज इत्यपरनामा धनपालश्रीपण्डितः कदाचिच्चित्तश्रावकैरुपरुध्याहोरात्रिकं श्रावकविधि पृष्टः स्पष्टगाथाभिस्तमाचिख्यासुः श्रावकविध्यभिधानं प्रकरणं चकार, तस्य च प्रसन्नगम्भीरपदभावस्येदानींतनकालीनाबुधजनप्रतिबोधनाय विवरणमुपक्रमते। .
अन्तः--इत्याचार्यश्रीसंघप्रभसूरिशिष्यपण्डितश्रीधर्मचन्द्रविरचितायां श्रावकविधिप्रकरणवृत्तौ कल्याणाङ्कायां सरात्रिकप्रकीर्णकाधिकारो द्वितीयः समाप्तः । समाप्ता चेयं श्रावकविधिप्रकरणवृत्तिः ॥ ग्रं० ४४५०॥
ऊकेशान्वयमण्डनं गुणनिधिमाल्हाभिधानः सुधीस्तस्यास्ते तनया विनीतविनया मन्दोदरी विश्रुता । श्रीमच्छाद्धविधेः कृतं विवरणं धर्मेन्दुना सादरं । स्वद्रव्यव्ययनादलेखयदसौ मूलप्रतौ सांप्रतम् ॥१॥ तुर्यवंब्धीन्दु(१७६४)मिते वर्षे माघे वलक्षपक्षेऽथ । भद्रातिथौ सुधाभुग गुरुघन पौष्ण्यभेति शुभे ॥२॥ श्रीमदजयसुरभूभृदुर्गे रिपुभूपवाहिनीदुर्गे । गुरुपूर्णचन्द्रशिष्यो व्यलिखदिदं हेमसाराह्वः ।।३।। यावच्चन्द्रदिनेश्वरजिनशासनमेरुनीरनिधिमुख्याः । विजयन्ते भुवि तावन्नन्द्यात् पुस्तकमिदं भद्रम् ॥४॥ अक्षरमात्रापदस्वरहीनं व्यञ्जनसन्धिविवर्जितरेफम् ।
साधुभिरत्र मम क्षमितव्यं कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥५॥ प्रशस्ति ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org