________________
१८] आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे
[413] अन्तः-तपगच्छजलधिचन्द्राः स्वाध्यायध्यानकरणनिस्तन्द्राः ।
भव्यजनानन्दकराः श्रीविजयानन्दसूरयोऽभूवन् ॥१॥ तत्पट्टोदयभूधरतरणिसमाने तमस्तमोऽपहरे । श्रीविजयराजसुगुरौ सूरिणाऽलंकृते विजयमाने ॥२॥ तत्सत्सतीर्थविबुधप्रख्यानां शान्तिविजयगणिनाम्नाम् । भवभावनासु वार्तिकमलेखि शिशुना सुमानविजयेन ॥३॥ प्रत्यक्षरं गणनया ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सपादानि चतुस्त्रिंशच्छतानि च ॥४॥
ग्रन्थाग्रम् ३४२५ । इति भवभावनाग्रन्थः समाप्तः । संवत् १९६४ ना मिति चेत सुद ११ दिने लिपीकृतं जोसी सिरीनाथ नागोरमध्ये ॥
[ 429]
आदिः यस्योपदेशसमये दशनांशुमिश्रा स्कन्धोपरिप्रसृमराश्चिकुरप्ररोहाः ।
कल्याणपात्रदधिसंवलितोरदूर्वा लीलां दधुः स कुशलाय युगादिदेवः ॥१॥ श्रिये स शान्तिमृगलाञ्छनः सन् युक्तं दधानः कुमुदां विकाशम् । याऽभूद् भवानीहितभावमाप्य शिवोत्तमाङ्गस्थिरभासुरश्रीः ॥२॥ शिवश्रियो रूपमनन्यरूपं ज्ञानात्मदर्शे परिभाव्य जज्ञे । आशैशवात् तन्मयमानसो यः स नेमिनाथः शिवतातिरस्तु ॥३॥ भावा अनेके प्रतिबिम्ब्य यस्य ज्ञाने विबाधा दधिरे निवासम् । फणानिभात् स पूनयाश्च (१) तस्थुस्त्यक्त्वा रिपुत्वं स शिवाय पार्श्वः ॥४॥ यस्मिन् जिने गर्भगतेऽपि पित्रोः श्रीः सर्वतोऽजायत वर्धमाना । सिद्धार्थसूनुश्चरमप्रभुर्मा सिद्धार्थसार्थसदृशं विदध्यात् ॥५॥ जयन्तु ते श्रीगुरवः कलावतां जडोऽपि येषां करसंगमान्नरः । रत्नेषु चन्द्रोपलवद् धुरि स्थितं समश्नुते नाशितदोषदुर्दशः ॥६॥ चक्रे पुरा यज्जयसिंहसूरिशिष्येण शास्त्रं जयकीर्तिनाम्ना । तस्याहमासूत्रयिताऽस्मि वृत्तिं सुखावबोधां स्व-परोपकृत्यै ॥७॥
इह हि प्रकरणकारः प्रगुणिततत्वोपदेशसुधासारः पुण्यवल्लरीपल्लवोल्लासवर्षारम्भे श्रीशीलोपदेशमालाख्यप्रकरणप्रारम्भे सारेतरविचारणप्रवणचतुरचेतश्चमत्कृतये प्रेक्षावत्
Jain-Education International
For Private & Personal Use Only
www.jainelibrary.org