________________
प्रशस्त्यादिसंग्रहः।
[ १३ नतश्च -ख्यातो भट्टिकदेशसंधिषु सदा श्रीपार्श्वनागाभिधः
श्राद्धस्तस्य सुतोऽत्रः मल्हन इति ख्यातिं गतः सर्वतः । तत्पुत्रेण च दुर्गकेण सुधिया प्रोत्साहितेनादरात्
श्रीनागेन्द्रकुलोद्भवेन मुनिना शम्बेन वृत्तिः कृता ॥३॥ शरदा पञ्चविंशे शतदशके स्वातिभे च रविवारे । विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम् ॥४॥ इति संख्या ग्रन्थस्य, ग्रन्थाग्रम् १५०७ । इति भद्रं भूयात् ।
[191] अन्तः--नागपुरीयतपोगणराजा श्रीचन्द्रकीर्तिसूरिवराः ।
तच्छिष्यहर्षकीर्तिसू रिरका/दिमां टीकाम् ॥१॥ विरचितमङ्गलपङ्क्तेर्जाग्रच्छक्तेः प्रदत्तसंवित्तेः ।
शान्तिजिनस्तु प्रसत्तैर्वृत्तिर्विहिता बृहच्छान्तेः ॥२॥ इति श्रीबृहच्छान्तिटीका समाप्ता ॥ मिति मृगसरवद १४ दिने ।
. [246 ] अन्तः--इति नवमः काव्यार्थः संपूर्णः, तद्वृत्तौ च सिद्धा श्रीस्तोत्रावचूर्णिः ।
श्रीविजयप्रभसूरेः साम्राज्ये जयति तपगणे द्युमणेः । कविरविकृपादिविजयः शिष्यो मेघोऽलिखद् वृत्तिम् ॥१॥ अनवगमादिह किञ्चिद् विवृतं शास्त्राद् विरुद्धमौत्सुक्यात् ।
तत् सद्भिः संशोध्यं कषपट्टैविमलसद्हेम्नः ।।२।।
संवत् १७२४ वर्षे आश्विनसित ५ इति कर्मवाटयां लिखिता जिनविजयगणिना श्रीवल्लभपुरे ।
[250 ] वृ०अन्तः-यव्याख्यातेन मया पुण्यं निर्वाणसाधकं लब्धम् ।
तेन जनः सर्वोऽपि जायेत जिनस्तुतौ निरतः ।।१।। श्रीधनपालस्य कृतिर्गणिना विवृतेन हेम(? नेमि)चन्द्रेण । कर्मक्षयस्य हेतोबोंधिनिमित्तं च भव्यानाम् ।
श्रीऋषभपञ्चाशिकावृत्तिः समाप्ता ।। साहश्रीपूना भार्या श्रीगोरदे-तत्पुत्रसाहसहस्रकिरणभण्डारे इदं पुस्तकं गृहीत्वा पुत्रवर्धमान-शान्तिदासयुग्मपरिपालनार्थम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org