________________
१४ ]
अन्तः
आ० श्रीविजयदेवसूरीणां हस्तप्रतिसंग्रहे
[332]
- श्रीमत्तपगणगगनाङ्गण भासनतरुणतरणिनिभः । श्रीराज विजयसूरिर्बभूव भुवि भूरिवितानयशाः ॥ १ ॥ योऽत्याक्षीद् विभवं घनं सुविहितानुष्ठानबद्धादरो
लोकं कोकमिव प्रबोधमनयद् गोभिश्च गोस्वामिवत् । छित्त्वा चोत्कटदर्पमुज्ज्वलपटांश्चक्रे विशेषोज्ज्वलान्
Jain Education International
यो वाचालित मालवेश्वरसितच्छत्रप्रभावोज्ज्वलः ||२॥ रत्नत्रयप्रथितसंयमभृत् तदीयपट्टे च रत्नविजयाह्वयसूरिरासीत् । येन प्रशान्तरजसा प्रशमार्णवेन रत्नाकरायितमनल्पगुणौघरत्नैः ॥३॥ तस्यान्वये निखिलभूत लगीतकीर्तिः श्रीहीररत्न इति सूरिवरो विरेजे । स्वर्गं ततोऽप्यखिलभक्तसमीहितानि योऽद्यापि पूरयति नव्य इवामरदुः ॥ ४ ॥ तत्पट्टभूषणमणिर्जयरत्नसूरिः सर्वाग्रणीर्गुणिषु भूरिगुणाश्रयोऽभूत् । श्रीभावरत्न इति भावविदां वरेण्यस्तत्पट्टभृज्जयति संप्रति सूरिराजः || ५ || श्रीही रत्नसूरेर्मुख्याः शिष्याः सुनिर्मलाभिख्याः । श्रीलब्धिरत्नविबुधाः शास्त्रार्णवपारश्वानः ॥६॥ श्री सिद्धिरत्ननाम्ना पाठकवर्यास्तदन्वये तदनु । श्रीहर्षरत्नवाचकवरा वरीयो गुणैर्वन्याः ॥७॥ लक्ष्मीरत्नगणीशा आसन् दुर्वादिदनुज लक्ष्मीशाः । श्री ज्ञानरत्नगण यस्तदाश्रयाः सांप्रतं जयन्तु चिरम् ||८|| तच्चरणकमलसेवाभृङ्गस्तत्सङ्गसमयतरङ्गः । सुविहित कल्याणविमलगणिवरविहितार्थतानुन्नः ॥ ९ ॥ बालावबोधवार्तामध्यात्मसुरद्रुमाख्यशास्त्रस्य । मुरत्न एतामतनोत् तनुबुद्धिसत्त्वहिताम् ॥ १० ॥ शोध्यः सुतत्त्वविद्भिर्ग्रन्थोऽयं धीधनैः प्रवांच्यमानश्च । सद्भावसंपदाढचैराचन्द्राकै चिरं जयतात् ॥१२॥
इति श्रीअध्यात्मकल्पद्रुमबालावबोधः संपूर्णः । [343] वृ० अन्तः — श्रीखरतरगणनायकजिनहंस यतीश्वरा भुवि बभूवुः । श्री पुण्यसागरमहोपाध्यायास्तद्विनेयवराः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org