________________
[४१९
www.www.wwmonawar
अन्तः
प्रशस्त्यादिसंग्रहः । आत्रेयं चरकं च [सु]श्रुतमथो भोजाभिधं वाग्भटं
सद्वृन्दं गदनागसिंहमतुलं पाराशरं सोढ लम् । हारीसं तिसरं च माधवमहाश्रीपालकाय्यादिकान्
सद्ग्रन्थानवलोक्य साधुविधिनैवैतांस्तथान्यानपि ॥५॥ यः श्वेताम्बरमौलिमण्डनमणिः सत्पूर्णिमापक्षवान्
यस्यास्ते वसतिः समृद्धनगरे व्यंबावतीनामके । नत्वा श्रीगुरुभावरत्नचरणौ ज्ञानप्रकाशप्रदौ
सबुध्या जयरत्न आरचयति ग्रन्थं भिषक्प्रीतये ॥६॥ सवैद्यकष्टमणिभूषणकान्तिहेतौ ग्रन्थोत्तमे ज्वरपराजयनामकेऽस्मिन् । ज्ञानप्रकाशनरवौ मुनिरूपणं स्यादुत्पत्तिरूपपरिचिह्नचिकित्सितानाम् ॥७॥ भूमिमण्डलमण्डनं सुनयनः पुंसादिरत्नाकरः ___सव्यत्वेन समं सदादिविदुषां लोकस्य धर्मायनम् । पूर्णः सर्वसमुद्रेभिः सुरितां (?) पुण्याम्भसा प्लावितः ..
श्रीमद्गुर्जरनामकोऽस्ति विषयोऽनेकप्रदेशाग्रणीः ॥३५।। तस्मिन् धार्मिकनित्यदानसलिलः स्रोतःपवित्रीकृतो
त्तुङ्गादभ्रजिनालयावलिमती स्वीकलक्ष्म्यास्पदम् । विद्वद्भिः समलंकृता सुरपुरीस्पीकरी सर्वदा
सेयं सर्वपुरोत्तमाऽस्ति नगरी व्यंबावतीसंज्ञका ॥३६॥ तत्र श्रीभावरत्नाभिधगुरुरभवत् सर्वशास्त्राधिवेत्ता
दानाच्चातुर्यसिन्धुर्जिनपदकमलद्वन्द्वसेवासुनिष्ठः । विद्वद्वृन्दप्रवन्धः सकलगुरुवरैः संयुतोऽन्वर्थनामा
नानाभावप्रवीणो जितकरणवयो विश्वविस्ता[र] कीर्तिः ॥३७॥ तस्यास्ति शिष्यो जयरत्ननामा संनामितानन्तगुणीन्द्र[वृन्द]: । दयानिधानं सुकविः कलावान् तद्वैववन्द्यः प्रथितः पृथिव्याम् ॥३८॥ अपि च सुविधिरत्नाद्या भवन्त्यस्य शिष्याः
नृपतिसदसि मान्याः सत्कलानां कलीयैः । नयविनयविवेकानेकलोकातिरेका ।
गुरुचरणसुभक्ताः स्वीयधर्मानुरक्ता[:] ॥३९॥ श्रीविक्रमाद् द्वि-रस-षट्-शशिवत्सरेषु (१६६२)
यातेष्वथो नभसि माससिते च पक्षे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org