________________
४१०] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
[6244] आदिः- श्रीसद्गुरवे नमः ॥ ग्रन्थकर्ता प्रारिप्सितप्रतिबन्धकव्यूहोपशमनाय नमस्कारात्मकं मङ्गलमार्ययाह
श्रीविमलेन्दु मौलौ यो दधे तं गणाधिपं नत्वा ।
क्रियते साष्टककर्मः श्रेष्ठः प्रस्तारविमलेन्दुः॥१॥ व्याख्या-मया विहारिमुनिना प्रस्तारविमलेन्दुः क्रियते ।
अन्तः- श्रीसौभरिणमुनीश्वरविरचितायां द्वयक्षरनाममालायां अत्र द्वयोः श्लोकयोरष्टपादानामाद्याक्षरैः कर्तुर्नाम सूचितं यथा बिहारिमुनिना चक्रे इति प्रस्तारविमलेन्दुः समाप्तः ॥
संवत् १९७४ मिति अश्विन् वदि चतुर्दशी लिपीकृतम् ॥ श्री १०८ श्रीश्रीश्रीमत्पूज्याचार्यश्रीविजयचन्द्रजी-तच्छिष्यदासानुदासपूज्यदेवेन्द्रऋषिणा वैरोवालमध्ये केसरऋषिनिमित्तार्थम् ॥
[[6251] वृ॰आदिः- नत्वा गणेशं वाग्देवी पिङ्गलं मातरं गुरुम् ।।
अन्यानपि च भाष्यादिकर्तृश्छन्दोविशारदान् ॥१॥ श्रीभट्टरामेश्वरसूरिसूनुर्नारायणः स्वामनुरुद्धय बुद्धिम् ।
सक्षेपवृत्त्या विवृति सुवृत्तरत्नाकरे व्यक्ततया तनोति ॥२॥ वृ०अन्तः-भट्टश्रीनागनाथात् समजनि विबुधश्चाङ्गदेवाख्यभट्टः
__ प्रासोण्टासौ तनूजं रघुपतिनिरतं भगोविन्दसञ्ज्ञम् । विश्वामित्रान्ववायाम्बुधिविधुरधिकं वर्द्रते तत्तनूजो
विद्याब्धौ लब्धपारः प्रथितपृथुयशा भट्टरामेश्वराख्यः ॥१॥ नारायणेन सुधिया काश्यां निवसता सता । वृत्तरत्नाकरे टीका तद्भुवा रचिताञ्चिता ॥२॥ वेद-भूयुतशके द्वि-ख-षड्-भू(१६०२)संमिते । सितगकार्तिकरुद्रे ग्रन्थपूर्तिसुकृतं किल कुर्मः ॥३॥
इति श्रीवृत्तरत्नाकरटीका समाप्ता ॥छ।। संवत् १७१७ वर्षे आसोसुदि १५ दिने सोमवासरे श्रीदशाडानगरे लिखितं पण्डितश्रीरत्नविजयगणिशिष्यमुनिमानविजयेन श्रीशवेश्वरपार्श्वनाथप्रसादात् ।। अन्तः- इति श्रीभट्टकेदारविरचिते छन्दोलक्षणे षष्ठोध्यायः ॥ समाप्तमिदं वृत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org