________________
प्रशस्त्यादिसंग्रहः ।
[४११ रत्नाकरच्छन्दःशास्त्रम् । महोपाध्यायश्री१०८श्रीविनयविजयगणि-शिष्यमुनिऋद्धिविजयवाचनार्थम् ॥
[6252] अन्तः-वृत्तरत्नाकरे वृत्तिं गणिः समयसुन्दरः।
षष्ठाध्यायसम्बद्धा पूर्णीचक्रे प्रयत्नतः ॥१॥ संवति विधिमुख-निधि-रस-शशिसत्ये(१६९४) दीपपर्वदिवसे च । जालोरनामनगरे लुणियाकसलार्पितस्थाने ॥२॥ श्रीमतखरतरगच्छे श्रीजिनचन्द्रसूरयः ।। तेषां सकलचन्द्राख्यो विनेयः प्रथमोऽभवत् ॥३॥ तच्छिष्यसमयसुन्दरः एतां वृत्तिं चकार सुगमतराम् । श्रीजिनसागरसूरिप्रवरे गच्छाधिराजेऽस्मिन् ॥४॥ यः कोऽपि मत्सरी मूढः प्रशस्ति न लिखिष्यति । सः लोके प्राप्स्यते निन्दा कुणिर्भावी परत्र च ॥५॥
इति वृत्तरत्नाकराख्ये छन्दसि समयसुन्दरोपाध्यायविरचितायां वृत्तरत्नाकराख्यसुगमवृत्तौ षष्ठोऽध्यायः ॥६॥ पान्ते-संवद्वह्नि-निधान-सिन्धु-वसुधासङ्ख्ये(१७९३) मधौ मासि च ।
पक्षे शुद्धतरे गुरौ सुदिवसे आद्यां तिथौ मोदतः । छन्दःशास्त्रमिदं सुवृत्तिसहितं दुर्गे बिहारी मुनिः स्वात्मार्थ व्यलिखत् पुरे सदुदयाभिख्ये त्वरातः पुनः ॥१॥
[6258] ग्रन्थस्यास्य प्रशस्तिस्तु ग्रन्थाङ्क 6251 वद् ज्ञेया ।
. [6260] आदिः- तमोगुणविनाशिनी सकलकालमुधोतिनी
धरातलविहारिणी जडसमाजविद्वेषिणी । कलानिधिसहायिनी लसदलोलसौदामिनी
मन्दतरविलम्बिनी भवतु कापि कादम्बिनी ॥१॥ श्रीगोवर्द्धनभूपनन्दन तव प्रोदामवीरस्फुरत्
सङ्ग्रामे यशवन्तसिंहमहिमारम्भातिसम्भावना । सद्यश्छिन्नकबन्धकन्धरगलाद्धाराभरामोदिता
सा चण्डी सह्योगिनीभिरभितः संवर्द्धयत्वाशिषा ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org