________________
प्रशस्त्यादिसंग्रहः ।
[३९९
श्रीसिंहे च कपौ शुके हरि-हरे स्कन्दे च संक्रन्दने
८ ९ १० ११ १२ १३ १४ १५
चन्द्रे भेक-विडाल-वाजि-वहने वंशे यमे पारदे । १६ १७ १८ १९ २० २१ नागे वर्ण-समीरणे च दहने चामीकरे भार्गवे
२२ २३ २४ २५ २६
मार्तण्डे-ऽशनि-पन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥१९॥ अजे चन्द्र-मराल-चातक-पिके भेके मरुद्वाहने
८ ९ १० ११ १२ १३ १४ १५
भृङ्गे दन्तिनि वानरे कच-कुचे दीपे करे वायसे । १६ १७ १८ १९ २० २१ २२ रात्रौ खञ्जन कज्जले मृगहदे कामे च वीणा घने
२३ २४ २५ २६ २७ २८ सप्पैङ्खि-शरे यमी क्षितिजले सारङ्गशब्दा अमी ॥
वीणावारणवाजिसिंहहरिणानङ्गप्रवालाचला
श्चन्द्रश्चातकचञ्चरीकजलमुह्वापासिवब्राहयः। केकाकोकिलकेकिकीरगरुडस्वर्णानिलास्तिमो
गुञ्जाश्रीफलपद्मदीपखटिकाः सारङ्गशब्दा इमे ॥२९॥ अर्कमर्कटमण्डूकविष्णुवासववायवः । सारङ्गसिंहशीतांशुयमाश्च हरयो दश ॥२२॥
'करकृतमपराधं क्षन्तुमर्हन्ति सन्तः' इति कोविदैर्विचार्यम् ॥ लिखितेयं पं० शुभकरेण स्वार्थम् ।
[6205] आदिः- श्रीधन्वन्तरये नमः । अथ निघण्टशास्त्रं लिख्यते ।
बीजं श्रुतीनां सुधनं मुनीनां जी जडानां महदादिकानाम् ।
आग्नेयमस्त्रं भवपातकानां किञ्चिन्महः श्यामलमाश्रयामि ॥१॥ अन्त:- यो राज्ञां मुखतिलकः कथारमल्लस्तेन श्रीमदननृपेण निर्मितेऽत्र ।
ग्रन्थोऽभून्मदनविनोदनाम्नि पूणों वर्गोऽयं गुणगणमिश्रमिश्रकोऽयम् ॥ इति श्रीमदनपालविरचिते मद[न] विनोदनिघण्टौ मिश्रकवर्गः त्रयोदशः ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org