________________
प्रशस्त्यादिसंग्रहः ।
इत्येषा रचिता मालाक्षरी सौभरिणा शुभा ।
यः पठेच्छृणुयाच्चेमां स शब्दार्णवपारगः ॥ १११ ॥ यां चकार महदाशः सौभरिर्ज्ञानतोयधिः ।
अङ्गिरास्तत आश्रुत्य तां चकार त्रिलोकगाम् ॥ ११२ ॥ इति श्रीसकलविद्यानिधिना श्रीसौभरिणा मुनीश्वरेण विरचिताऽऽद्यक्षरनाममाला समाप्ता ।
[6185]
अन्तः
आदि:- नत्वा शङ्करपादपद्मयुगलं ज्ञानाय हेतोः सखे !
अन्तः- प्रह्लादपुरसम्भूतो दामोदरोऽभवत् पुरा ।
ग्रन्थकर्त्ताऽभवत् तस्मात् कालिदासाभिधः कविः ॥ १९॥ इत्येकाक्षरी मातृकारीत्या नाममाला सम्पूर्णा । प्रत्यन्तरात् शोध्या विचक्षणैरिति मङ्गलं समाप्तम् ||
अन्त:
नानाग्रन्थविलोकिता पुनरहं ज्ञात्वा मया लिख्यते । श्रीदामोदरजागरूक वसुधा तस्यात्मजो व्यासराट्
तेनायं विनोदभूत् सवये ( 2 ) श्रीकालिदासाभिधः ॥ १॥ शब्दाब्धेरथ चन्द्रोऽभूत् स प्रकाशकरैर्नृणाम् । नानार्थौमुदी कुर्वे हृदध्वान्तध्वंसनाय वै ||२||
[ 6186 ] एकाक्षरेषु शब्देषु तदूह्यं लक्ष्यवेदिभिः ।
इति जगदुपकारिण्याभिरुगपदण्डाधिनाथरचितायाम् ॥ एकाक्षरकाण्डोऽयं सम्पूर्णः नानार्थरत्नमालायाम् ॥
इति एकाक्षरी नाममाला सम्पूर्णा । संवत् १९०१ अब्दे पोष वदि ५ घ मुनिकनकरत्नेनाऽलेखि ।
अन्तः
Jain Education International
[ ३९७
[6202]
नमः श्रीजगदीशाय नमो वाण्यै निरन्तरम् । नमो मे गुरखे भूयान्नमो विप्रकुलाय च ॥ १॥ सुरविटपीव फली सन् श्रीमत् कायस्थमाथुरो वंशः । चिरवारीयनामा [?यो] भेदः ख्यातस्तदीयोऽस्ति ॥२॥ गोपाचले माननरेन्द्रपार्श्वदेवापि येनाथचतुर्द्वरत्वम् । श्रीघाटमोऽभूत् स्पृहणीयकीर्तिः परोपकारैक[?] सु]बद्धचेताः ||३||
For Private & Personal Use Only
www.jainelibrary.org