________________
मुनिराज श्रीपुण्य विजयानां हस्तप्रतिसंग्रहे
सम्राट्शाहजलालदीन्द्रसदसि प्रज्ञाप्रमोदप्रद बाह्यध्वान्तमिवापहं तु पठतां पूषान्तरस्थं तमः ॥ १ ॥ यद् ब्रह्मवेदेन विकारहीनं प्रगीयते स्म प्रकृतेः परस्तात् । तदेष गोब्राह्मणपालनार्थं महीमहेन्द्रोऽकबरः प्रयातः ||२|| यदस्य नामाखिलशास्त्रसागरं स्मृतीतिहासादिषु साधु विश्रुतम् । गतं त्रिलोकीषु चिरस्थितिं ततस्तदाख्यया तन्त्रमिदं वितन्यते || ३ || गोपालसुतेन कृष्णविभुना गावस्तथा पालिता
रामैर्भूसुरदेवतैर्द्विजवरास्त्राता न चित्रं च तत् । गोविप्राभिभवप्रिये यवनजे वंशेऽवतीर्णो विभु
ग-विप्रान् प्रतिपालनादकबरो विष्णुर्विचित्रं महत् ||४|| कियतां पारसीकनां वचसां संग्रहो मया । विधीयते स्वबोधार्थं संस्कृतार्थावबोधनैः ||५|| येऽवगाहितुमिच्छन्ति पारसीवाङ्मयार्णवम् । तेषामर्थे कृष्णदासो निबध्नाति वचः प्लवम् ||६|| अपठित्वा तु तच्छास्त्रं श्रुत्वैवैमं करोम्यहम् । न्यूनातिरिक्ततामत्र क्षन्तुमर्हन्तु तद्विदः ||७|| श्रीसूर्य उक्त आपत्तावस्तस्मिल्लाभोऽपि कथ्यते । नैयरे अर्यमा चापि तवको भुवनेषु च ॥ ८॥ अन्तः- इत्यादि पारसी भाषायां यथादर्शनं प्रत्ययागमादेशः वर्णविकारनाशविपर्ययविभाषाविधयः सन्धिशब्दाऽव्यय-कारक-समास-तद्धिताख्यात - कृत्सु यथाकामं कल्पनीयाः । इति महीमहेन्द्र श्री अकबर शाहकारिते विहारीकृष्णदासमिश्र विरचिते पार - सीकप्रकाशे कृत्प्रकरणं समाप्ति [ ता] मगात् ।
संवत् १९२६ श्रावण शुदिपूर्णिमायां रविवासरे लिखितं १०८ श्रीमत्पूज्या - चार्य्यश्रीविमलचन्द्रस्वामिजितः शिष्येण श्रीमत्पूज्याचार्य श्रीरामचन्द्रस्वामिजितो लघुगुरुभ्रात्रा गणिना श्रीविनयचन्द्रेण किराणानगरे चतुर्मासस्थितेन ।
३९२ ]
[ 6095 ]
आदि:- नत्वा श्रीभुवनेश्वरी हरि-हरौ लम्बोदरं च द्विजान्
Jain Education International
श्रीमत्शाहजहांमहेन्द्र परमप्रीतिप्रसादाप्तये ।
ब्रूते संस्कृतपारसीकरचनाभेदप्रदं कौतुकं
ज्योतिःशास्त्रविदोपयोगि सरलं वेदाङ्गरायः सुधीः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org