________________
प्रशस्त्यादिसंग्रहः | [ 6098 ]
अन्तः - संवद्धृति-मुनि - चन्द्र ( १७१८) वर्षे माधवमासे कृष्णेतरपक्षे चतुर्थीतिथौ कविवारे श्रीषोडाख्ये विद्वीरचन्द्रः लिवि (पी) चक्रे । [ अन्यहस्तेन लिखितमिदम् - )
पं० श्रीकपूर विजय पं० कस्तूरसत्कशिशुमु० लक्ष्मीविजय तिरी परत छे । रुपीये १ ॥ देस्या ज्यारे परत त्रावीओ १ ॥ जातौ २ वाली ६ कर्मग्रन्थ १ नां[म] माला | [6099 ] अन्तः - श्री हेमीनाममालासूत्रं समाप्तम् ॥
संवत् १६६१ वर्षे वैशाखवदि ८ दिने भौमे श्रीआगमगच्छे धन्धूकपक्षे उपाध्यायश्रीमुनिराज—तत्शिष्य मु० वत्सराजः तत्शिष्यउदयराजवाचनार्थं श्रीमहिसाणानगरे लिखिता । श्रीखरतरगच्छे वा०श्रीपद्मसुन्दरगणिशिष्यभवन सोमगणिनाऽलेखि चिरं नन्द्यात् । पं० शक्तिरङ्गगणिस्तत्शिष्य पं० जयमल्ल शोधिता । बादरदृष्टया पुष्टया० । [ 6100] अन्तः - संवद्गुण-समीराश्व - मेदिनी ( १७९३ ) मितवत्सरे । तिथौ प्रौष्ठाद्यैकादश्यां वारे शक्रपुरोहिते ॥१॥ श्रीजिनराजसूरीणां विनेया वाचकोत्तमाः । श्रीमन्तो मानविजयास्तेषां शिष्या बुधोत्तमाः ॥ २॥ वाचकाः कमलहर्षा गुणमाणिक्यरोहणाः । विद्याविलाससन्नाम्ना तेषां पत्पद्ममुषा ॥३॥ लिखिता नाममालायाः प्रतिः पठनहेतवे । कृत्वा
कृपामणुशिष्योऽतनोत्तमयोरियम् ( ? ) ॥४॥ यत्नेन रक्षणीया या सदासुश्लथबन्धनात् । [6101 ]
अन्तः- इत्याचार्य श्री हेमचन्द्रविरचितायामभिधानचिन्तामणा नाममालायां सामान्यकाण्डः षष्ठः सम्पूर्णः । सर्वग्रन्थाग्रम् १५९१ अक्षर १३ ।
संवत् १६७४ वर्षे वैशाखशुदि पांचमी खौ लषितं तपागच्छाधिराजश्री५ श्री हेमसोमसूरि-शिष्य आचार्यश्री विमलसोमसूरिशिष्य - विशालसोममुनिपठनार्थ, महोपाध्यायश्रीआणन्दप्रमोदगणि-शिष्य पं० श्री सकलप्रमोदगणि-शिष्यपं० तेजः प्रमोदगणिगुरुभ्रातृपद्मप्रमोदगणि[ना] लिखितम् । गणिश्री सौभाग्य सोम पठनार्थम् । श्रेयांसि भवन्तु लेखक - पाठकयोः ।
५०
Jain Education International
[ ३९३
For Private & Personal Use Only
www.jainelibrary.org