________________
अन्त:
--
प्रशस्त्यादिसंग्रहः ।
[ ३६३
कलश - इय थुणि सुज्झाणइ पंचकल्लाणइ, अणहिलपुरसिरितिलयवरे । सिरिसं तिजिणेसर भुवणदिणेसर, हवइ विजियसिरिसंतिकरे || इति श्री शान्तिनाथजन्माभिषेकः समाप्तः ॥
[ 5685 ]
आदि:- सिद्धि समिद्धि सिद्धि विद्धि मंगल कल्लाणय
जेसि पसाइ लहंति लोय - इहलोय विमाणय । तेसि अजय-संतीण पायपंकय पणमंतह
संपज्जउ मणवछियत्थ भवियह गुणवंतहं ॥१॥
अन्तः - इय पक्खिय- चउमा सियम्मि संवच्छर अवसर
जे जिय संतिजिणिंदु नमर्हि उल्लसिय हरसभरि । ते सुहगुर सिरिवयरसेणसूरिसीसु पपई ।
पावहिं परमानंद पूर पूरिय सुहसंप || १५ ॥ इति श्रीअजित- संतिनमस्कारं समाप्तम् ॥
सं० १४८६ वर्षे पौषवदि १२ हेमकुमारगणियोग्यं लिषितं महिराजेन ॥ [ 5704 ]
मू० अन्तः - इत्थं भषेज - यन्त्र-तन्त्रकलितैः सन्मन्त्ररत्नैः श्रिता कृत्वा श्रीमुनिसुन्दरसुतनुतैर्दे लुल्लनेतस्तव । लक्ष्मीसागरनामधेयकरुणाम्भोधे युगादिप्रभोः
Jain Education International
दुस्थोऽहं शुभसुन्दरोक्तियुगलीसेवासुखं प्रार्थये ॥२२॥ इति श्रीदेलुल्ला - श्रीआदिनाथमन्त्रमयस्तवनम् ॥
[ 5725]
वृ० आदि : - अत्रायं वृद्धसम्प्रदायः - पुरा भगवान् श्रीअभयदेवसूरिरत्रायां शम्भाणकस्थाने विहृतवान् । तत्र च महाव्याधिवशेनातीवशरीरापाटवे सति प्रत्यासन्ननगरग्रामेभ्यः पाक्षिकप्रतिक्रमणाय समाजिगमिषुर्विशेषेण समाहूतो मिथ्यादुष्कृतदानाय सर्वश्रावकसङ्घः त्रयोदशीअर्द्धरात्रे चाभाणि शासनदेवतया - प्रभो ! स्वपिषि जागर्षि वा : ततो मन्दस्वरेणोक्तं भगवता - जागर्मि । पुनरूचे तया - प्रभो ! शीघ्रमुत्तिष्ठ, नवैताः सूत्रकुत्कुटिका उन्मोचय । भगवानाह - न शक्नोमि । देवता प्राहकथं न शक्नोषि ? अद्यापि चिरकालवीरतीर्थं प्रभावयिष्यसि नवाङ्गीवृत्तिं च विधास्यसि । भगवानवोचत् कथमेवंविधशरीरो विधास्यामि ? देवताऽवादीत् स्तम्भनकपुरे सेढिकानद्युपकण्ठे खंखरपलासमध्ये श्रीपार्श्वनाथः स्वयंभूरस्ति । तत्पुरो देवान् वन्द
For Private & Personal Use Only
www.jainelibrary.org