________________
३४६ ]
इतश्च
किं च
Jain Education International
मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे
समुन्नत्याधारः स्वरगतलसल्लक्षणधरः श्रुतिश्रेयानं शिर्दधदपरचिह्नानि नितराम् । विनिर्यत्सद्धेतौ सुविषममहावादिसमरे
स्फुरत्तेजोदृप्यत्तरलनयनोऽश्वश्च निरगात् ||८|| श्रीनेमिचन्द्रसूरिर्यः कर्ता प्रस्तुतप्रकरणस्य । सर्वज्ञागमपरमार्थवेदिनामग्रणीः कृतिनाम् ||९|| अन्यां च सुखावगमां यः कृतवानुत्तराध्ययनवृत्तिम् | लघुवीरचरितमथ रत्नचूडचरितं च चतुरमतिः ॥१०॥ शश्वत् पण्डित मण्डलीकुमुदिनीकान्ताप्रमोदावहः
सर्वज्ञागमदेशना मृतकरैर्निर्वापयन् मेदिनीम् । भास्वत्सन्मुनितारकेषु नियतं सन्नायकत्वं दधत्
स श्रीमानुदियाय यो निजकुलव्योमाङ्गणालङ्कृतिः ॥ ११॥ सूरिः श्रीजिनचन्द्रश्चन्द्रो निः शेषजनमनोदयितः । सौम्यत्व-कला वित्त्वप्रभृतिगुणानां स्वकुलभवनम् | ॥१२॥ तच्छिष्यः प्रथमपदे श्रीपदवानाम्र देवसूरिरभूत् । अपरोऽपि तत्कनिष्ठः श्रीमान् श्रीचन्द्रसूरिरभूत् ॥ १३ ॥ यो मेदपाटाध्युषितोऽपि धीमान् दयाघनो धार्मिकमध्यवर्ती । तत्साधुताधर्मकृताभिलाषः सुश्रावकत्वं परिपाति सम्यक् ॥१४॥ मारावल्या अल्लकश्रेष्ठिवर्यो मुक्त्वा स्वीयं धाम हेतोः कुतश्चित् । आयातोऽसावर्बुदाधःप्रदेशे तत्राप्यासीत् स्वैर्गुणैः सुप्रसिद्धः ॥१५॥ कासहृदधाम्नि निजं धर्म्यं धाम प्रवर्त्तितं येन । पोषधशाला सच्छ्रावकादिधर्मार्थमत्यर्थम् ॥१६॥ आजन्मापि जिनेश्वरस्य सदने बिम्बे जिनाभ्यर्चने तीर्थानामभिवन्दने जिनमतब्यालेखनेऽलङ्कृतौ । श्रीमत्सूरि- महत्तरापद - जिनप्रवाजनादौ शुभं
धर्मार्थ व्ययतो धनं सफलता यस्यागमद् धीमतः ||१७|| स सिनागः (गश्च ) सुलब्धजन्मा सदाकृतिर्धर्म विशुद्धकर्मा । पुत्रोऽभवत् तस्य जनप्रसिद्धः पुण्यानुभावाच्च सदा समृद्धः ॥ १८ ॥ तस्मादपि दौस्थित्यात् कुतोऽपि धवलकके समायातः । आस्ते स सिद्धनामा तत्रापि जने गुणैः प्रथितः ॥ १९ ॥
For Private & Personal Use Only
www.jainelibrary.org