________________
३१८ ]
मुनिराज श्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
दृब्धः श्रीगुरुन न्दिरत्नचरणाम्भोजालितां भेजुषा विद्यामण्डितपण्डितप्रभुसुधानन्दैरदोषीकृतः ।
तन्द्रावतीतविनीत नन्दि विजयप्रादुष्कृताद्यप्रति
ग्रन्थः सद्भिरयं मरुत्परिमलन्यायेन विस्तार्यताम् ||३३|| इति युगोत्तमगुरुश्रीसोमसुन्दर सूरिपट्टालङ्कारश्री रत्नशेखरसूरिविनेयपण्डितप्रकाण्डनन्दि रत्नगणिश्च रणरेणु रत्नमण्डनरचिते मण्डनाङ्के सुकृतसागरे श्रीपेथडसुतश्रीझांझणप्रबन्धकथनो नाम अष्टमस्तरङ्गः ।
संवत् १९१९ ना श्रावण २ द्वौतीऐं तथी ४ थी वार भोमे लपीकृतं पं०सागरी श्री ५ पारविशेषरजीजी - तत् [ शिष्य ] षीमाशेखरजीजी-तशिष्यजयशेखरजीजीतत् शिष्य गुणशेखरजी जी - तत्शिष्य द्वौ नाम कुन्तीशेखरजी कौमुदशेखर - तत् चे० भवानजीपठनार्थ श्रीकच्छदेशे गामरताडीया गणेसवाले रेवास श्रीदक्षणदेशे संगमनेर पासुन आकोंलाकछबे राजूर बालभाचे दौ चतुरमास करते श्रीजिनप्रासाद बन प्रतिष्ठितः लं० पं० - कौमुदशेखरजी मास २ श्रावणे सुद ४ वार भोमे ।
स्त॰अन्तः–३३ इति सम्पूर्णताधिकारे इम युगमां उत्तम एहवा गुरु श्रीसोमसुन्दरसूरिने पाटे आभूषण श्री रत्नशेखरसूरि तेहना शिष्य पंडितशिरोमणि नंदिरत्नगणि तेहना चरणनी रज सरिसो रत्नमंडित (डन ) गणिइं रच्यो, मंडन के सहित सुकृतसागर नामे श्रीपेथडपुत्रश्रीझांझणप्रबंध कहेवारूप आठमो तरंग थयो ।
संवत् १९१९ ना श्रावण बीजा वद ४ वार भोमे लिपीकृतं पं० कौमुदशेखरगणि आत्मार्थम् ।
[4963 ] आदिः - सर्वभीतिविनाशार्थं सर्वसौख्यैककारणम् । स्तम्भनेन्द्रमुखं पश्ये सर्वदा सर्वतोमुखम् ॥१॥ शासनाचारसूरीणां वैपक्ष्यं यत्र जायते । सूरि श्रीमेरुतुङ्गस्य मिथ्यादुष्कृतमस्तु मे ॥ २॥ मदीयं वितथं वाक्यं सत्यं वा वेशकोऽपि किम् । प्रायः प्रमादिनां यस्माद् दुष्षमायां वचोऽमृतम् ||३||
येन सूरिश्रीमेरुतुङ्गेण इत्थं चतुर्दिक्षु गलगज्जिः प्रतन्यते स्वदर्शनप्रसादात् । अन्यच्च – अहं चतुर्विधस्य श्री सङ्घस्य कृतनतिर्बद्धाञ्जलिर्वर्ते । सर्वथा निर्जरार्थं देवस्तुतिवाक्यमात्रं अभिनवग्रन्थारम्भं चैनं श्रयामि । कुब्ज इव नृत्यं वितन्वन् विद्वद्भिरशेषैरुपहास्यमानोऽपि टुण्ट इव कण्डकविमोचनक्रीडा दुर्ललितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org