________________
प्रशस्त्यादिसंग्रहः।
[३१७ इति श्रीशत्रुञ्जयमाहात्म्योल्लेखे श्रीजावडश्रेष्ठ्यादिविहितश्रीशत्रुञ्जयोद्धारादिवर्णनो नाम पञ्चदशोऽधिकारः । सम्पूर्णोऽयं शत्रुञ्जयमाहात्म्योल्लेखनामा ग्रन्थः। समाप्तानि सकलपण्डितप्रवरशिरोमणिपण्डित ५ श्रीसुन्दरविजयगणि-तशिष्यपण्डितश्री५श्रीपद्मविजयगणि-त० पण्डित श्रीरुचिविजयगणि-शिष्यश्रीगुरुपदकजमधुकरमिव पं० सुजाणविजयेन लिखिता स्ववाचनार्थे । संवत् १८२४ वर्षे चैत्र वदि ६ भृगौ श्रीसुरतिबंदिरेवाचि(च्य)मानं चिरं जीयात् ।
[4958] अन्तः- सकलभट्टारकश्री १०८ श्रीश्रीहीरविजयसूरि-तशिष्यपण्डितश्री ५ कमलविजयगणि-तत् शिष्य पं० श्रीमानविजयगणि-तशिष्य पं०श्रीहस्तिविजयगणिशिष्यपं० श्रीकुंअरविजयगणि-तशिष्य पं०तत्त्वविजयगणि-तशिष्य पं०दर्शनविजय गणि-तशिष्यपं० श्रीकान्तिविजयगणि-तशिष्यपाप(द)रज्ज(जो)रेणुसमान पं०नायकविजयगणि-शिष्य पं०प्रेमविजयगणिभ्रातृजीतविजयवाचनार्थम् ।
____संवत् १७९६ वर्षे फागण सुदि १ वार खौ कांठामध्ये साबरतटे ध्रुनातटमध्ये लिष(खि)तं पं०नायकेन श्रीसरस्वतीप्रसादेन ।
[4960 ] मू०अन्तः- इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुञ्जयमहातीर्थमाहात्म्यान्तर्भूतश्रीरैवताचलमाहात्म्ये श्रेष्ठिश्रीजावडविहितश्रीशत्रुञ्जयोद्धारवर्णनो नाम षोडशसर्गः षष्ठः सर्गः समाप्तः । ग्रन्थाग्रम् १२००० ।
अथास्मिन्नृपकुलतिलकविक्रमार्कसंवत् अभ्र-सिद्धि-त्यष्टि (१७८९) वर्षे मासोत्तममागसिरमासे वदिपक्षे षष्ठीतिथौ गुरुवासरे साईप्रहरदिन चढते लिपिकृतं शत्रुञ्जयटवार्थः । ।
श्रीपूर्णिमापक्षे भीमपल्लीयशाखायां वाचनाचार्यवाणारीष श्री५श्रीदेवसुन्दरजी-- वा०श्रीकल्याणसुन्दरजी-वा० श्रीलब्धिसुन्दरजी-वा० श्रीसोमसुन्दर(जी)-तत्शिष्य पं०श्रीमहिमासुन्दरजी-पं० श्रीदीपसुन्दर-चेलाफतेचंद माणकचंदपठनाथ जालोरनगरे ।
[4962 ] अन्तः- पूर्णः पार्वणसोमसुन्दरगुणस्यानन्दिरत्नत्रयी
दीप्रश्रीगुरुधर्मघोषचरणद्वन्द्वारविन्दालिनः । प्रोढावन्तीविरत्नमण्डनमणेः श्रीपेथडस्य श्रुतिः
स्वादिष्टः सुकृतादिसागर इति ख्यातप्रबन्धोऽभवत् ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org