________________
३१२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे विक्रमार्काच्च विधु-द्वीषु-चन्द्रप्रमिते ( १५२१) संवत्सरे । अमुं व्यधात् प्रबन्धं तु शुभशीलाभिधो बुधः ॥१॥
एकदा श्रीतपागच्छाधिराजश्रीसोमतिलकसूरयो महता श्रीसंघेन समं श्रीशत्रुञ्जये जिनान् वन्दितुं ययुः । तत्रैव संवत् १३९(१) वर्षे वास्तैर्वन्दिता मुख्यप्रासादे गर्भगृहे पुण्डरीक[ प्रति माद्वयं ५६ जिनानन्यांश्च वन्दन्ते स्म । ततस्त्रिद्वारप्रासादे ४९२ जिनान् वन्दन्ते स्म । ततो मोढेरक-शंखेश्वर-सत्यपुर-समलिका[विहारादि]षु १००८ त्रिद्वारप्रासादबलानकं यावत् । ततः समरसिंहवसहिकायां ३३ जिनान् वन्दन्ते स्म । ततः कोडाको डिप्रासादे २९१ जिनान् वन्दन्ते स्म । ततः श्रीवीरप्रासादे ६८ जिनान् वन्दन्ते स्म । ततो देवकुलिकायां कुन्तीयुता पञ्चपाण्डवप्रतिमा वन्दन्ते स्म । ततो मत........जिनान् वन्दन्ते स्म । ततोऽष्टापदावतारे ३८६ जिनान् वन्दन्ते स्म । ततः खोखावसहिकायां ९५ प्रतिमा वन्दन्ते स्म । ततो राजादनीत........ सावतारे कुण्डावतारे गृहिकाखत्तकस्तम्भद्वारेषु च १४२३ जिनान् वन्दन्ते स्म । जिनभवनद्वाराद् बहिस्तोरणशिखरे देवगृहिक........२९ जिनान् वन्दन्ते स्म । प्रासादसमुखासु देवगृहिकासु ४० प्रतिमा वन्दन्ते स्म । ततः पश्चिममण्डपसहितनन्दीश्वरावतारे १९४ जिनान् वन्दन्ते स्म । वस्तुपालमन्त्रिभगिनीसप्तककारितसप्तदेवकुलिकासु ४२ जिनान् वन्दन्ते स्म । ततः स्तम्भनकावतारे इन्द्रमण्डपे जिनान् वन्दन्ते स्म । ततो वस्तुपालमन्त्रिकारितगिरिनारावतारे १६ जिनान् परिजनांश्च वन्दन्ते स्म । ततः- ---रवसहिका १०५४ जिनान् वन्दन्ते स्म । ततः स्वर्गारोहणप्रासादे नमि-विनमिसेवकसहितश्रीयुगादिजिनप्रतिमायुतान् १६ जिनान् वन्दन्ते स्म । ततोऽजितनाथविहारे अणुपमसरीर(सरसि)स्थदेवगृहिकायुगे श्रेयांसजिनभवने च ९१ जिनान् वन्दन्ते स्म । ततश्चिल्ल[ण तलावल्लिकासमीपस्थदेवगृहे ६ ततः प्रतिमा वन्दन्ते स्म । श्रीनेमिनाथभवने २८ जिनान् वन्दन्ते स्म । ततः श्रीवीरभवने ३६ जिनान् वन्दन्ते स्म । ततः कपर्दियक्षभवने ७१ जिनान् वन्दन्ते स्म । तत्रासन्नदेवगृहिकायुगे १८ जिनान् वन्दन्ते स्म । ततो म'आविहारे २९ जिनान् वन्दन्ते स्म । छिपावसहिकायां १३ जिनान् वन्दन्ते स्म । ततो मरुदेवीमातरं ११ जिनांश्च वन्दन्ते स्म । श्रीशान्तिनाथप्रासादे २४ जि[ना]न् वन्दन्ते स्म । चिल्ल[ण]तलावल्लीसमीपे अलक्षदेवकुलिकायां अजितनाथभवने जीरापल्लीपार्श्वभवने १४ जिनान् वन्दन्ते स्म । एवम. न्यानपि बहून् वन्दन्ते स्म श्रीसोमतिलकसू [रयः । एवं जिनानां] यानि बिम्बानि भवन्ति बभूवुर्भविष्यन्ति तानि अहं श्रीसोमतिलकसूरिवन्दितानि बिम्बा नि वन्दे भावेन ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org