________________
३०० ]
मुनिराज पुण्यविजयानां हस्तप्रति संग्रहे श्रीवीजापुरवासुपूज्यभवने सार्द्धं वृषज्यायसा संघेनोत्तरपक्षदेवगृहिका प्राग्भारमा बिभ्रता ॥४६॥
+
श्रीजिनेश्वरसूरीणां विनेयो लब्धिशालिनाम् । अस्यां प्रशस्तौ शस्तायां श्रीकुमारगणिः कविः ॥४८ || [4841]
अन्तः- - संवत् १५६९ वर्षे शाके १४३४ प्रवर्त्तमाने आषाढमासे शुक्लपक्षे ३ तृतीयायां तिथौ सोमदिने श्रीवृद्धतपापक्षे युगप्रधानभट्टारक श्रीपुरन्दरसर्वयतिगुणसुन्दरगच्छाधिराजश्रीज्ञानसागरसूरीश्वराणां शिष्य उपाध्याय श्री ज्ञानवर्द्धनगणीनां शिष्यानुशिष्य पं० लब्धिवर्धनगणीनां विलोकनार्थं लिखापितम् । श्रीस्तम्भतीर्थे ज्यो० सेन लिखितम् ॥
+
÷
[ 4842]
आदिः - श्रेयः श्रीसुखकारकः प्रणमतां सम्पत्तिविस्तारकः
Jain Education International
कर्म्मारातिनिवारको गुणगणश्रेण्याः सदाधारकः । श्रीमत्पार्श्वजिन [ : ] फणीन्द्रधरणेन्द्राभ्यच्चितां द्वियः
पद्मावत्यभिसेवितः प्रतिदिनं कुर्यात् सतां मङ्गलम् ॥१॥ द्वौ रक्तोत्पलकान्तिकान्तवपुषौ द्वौ जात्यतारोज्ज्वलौ
द्वौ नीलद्युतिदीप्यमानकरणौ द्वौ कज्जलश्यामलौ । अन्ये षोडश तीर्थपा जिनवरा निद्भूतहेमप्रभा -
स्ते सर्वेऽपि भवन्तु भव्यमनुजां कल्याणकोटिप्रदाः ॥२॥ यां श्रीबीजसमन्वितां तनुजना ध्यात्वा लभन्ते श्रियं
वाचो वाग्भवगर्भितां च नियतं कामांश्च कामाश्रिताम् । तां बीजानुफलां सदाश्रितकलां चन्द्रांशुचन्द्रोज्ज्वलां
वन्दे श्रीजिनशासनाश्रितधुरां श्रीशासनस्येश्वरीम् ||३|| अन्तः- - इति श्रीपूणिमापक्षे भट्टारक श्री मुनिचन्द्रसूरि-शिष्यमुनि विद्यारत्नविरचिते श्रीकूर्म्मापुत्रकेवलिचरित्रे शिवगतिवर्णनो नाम चतुर्थोल्लासः परिपूर्णस्तत्परिपूर्णोपरिपूर्णतामभजतायमपि ग्रन्थ इति भद्रम् ॥
इति श्रीकूम्र्मा पुत्रकेवलिचरित्रं समाप्तम् । अस्मिन् ग्रन्थे ग्रन्थसंङ्खयानुमानं ३९०५ अनुष्टुभाम् ।
For Private & Personal Use Only
www.jainelibrary.org