________________
[२९९
प्रशस्त्यादिसंग्रहः । एतस्यास्तनयौ साधुनेत्रवत् सरलाकृती । सुव्यापारौ सदा लोके स्त एतौ हेम-जैत्रलौ ॥३७॥ राल्हणसाधुसुता वरवधूटी श्रेष्ठित्रिभुवनसिंहसुपुत्री । साधोः कुलचन्द्रस्यास्तेऽसौ जाया खेतूधर्मशुभाशा ॥३८॥
प्रासादे जिनवासुपूज्यसुविभोर्वीजापुरेऽचीकर
च्छ्रीवीरप्रतिमाङ्कखत्तकवरं मातॄश्चतुर्विंशतेः । तीर्थेशां च कराज्जिनेश्वरगुरोस्तासां प्रतिष्ठां मधोः
श्वेतैकादशिकादिने रस-कर[१३]२६)मिते वत्सरे(?) ॥३९॥ युगलम् ।। श्रीशत्रुञ्जयमुख्यतीर्थनिवहे यात्रामकार्षीच्च या
चैत्यानां निरमीमपच्च कुसुमैर्लक्षेण पूजा घनाः । श्रीश्रेयांसजयाजदेवगृहिके श्रेयोनिधिप्राप्तयेऽ
भिज्ञाने धनसिंहनामकलघुभ्रातुस्तथा च स्वयम् ॥४०॥ ज्ञानार्यों कुलचन्द्रसाधुरिमकां सत्पुस्तिकादीपिके
पृथ्वीचन्द्रचरित्ररत्नघटिते खेतृप्रियायाः कृते । क्रीत्वाधाप्यत सौवसद्गुरुजनेभ्योऽदादियं येन तै
स्ताभ्यां दर्शितमार्गतः स्खलति न श्रीभव्यसाथैः समम् ॥४१॥ श्रीतीर्थेशजयाभुवोऽभयकुमारपेंश्चरित्रोत्तमे
सत्पुस्तत्रितये व्यलीलिखदियं खेतूः सुवर्णैर्भुवम् । ज्ञानश्रीनिधिबीजकं त्रिपदगं साध्वध्वसात् प्राकरोत्
तद् येनास्य बलात् क्षणादपि लभे श्रेयो वरं सश्रियम् ॥४२॥ श्रीवासुपूज्यचैत्ये श्रीपार्श्वसुखत्तकं कवल्यन्तः । व्यधापयत् कुलचन्द्रः श्रेयोऽयं महणदेवी-पद्मलयोः ।४३॥ आस्तेऽन्या कुलचन्द्रस्य प्रिया काम्बलदेविका । भावेन याऽऽत्मजं धर्म वईयत्यात्मपालकम् ॥४४॥
भोः श्लाघ्यो न कथं सतां वृषवरोऽसौ मानदेवान्वयो
येनानुत्तरभागदेवगृहिकाभारः स्म निर्वाह्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org