________________
२९४ ]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे तत्पट्टपूवगिरिशृङ्गसहस्ररश्मिर्दोषान्धकारहरणोऽपि मृदुः प्रकृत्या । श्रीमान् जिनेश्वरगुरुर्गुणवानुदीतो धत्तेतरां जगति सम्प्रति तीर्थभारम् ॥२०॥ शिष्यव्याख्यानलब्धिर्जगति निरुपमा भाग्यमेकातपत्रं
रूपं कामानुरूपं वचसि मधुरता कुर्वती तिक्तमिक्षुम् । अक्षामा क्षान्तिरुच्चैरधरितजलधिः कापि गाम्भीर्यलक्ष्मी - धैर्य सोदर्यमद्रेः सुरसरित इव स्वच्छता चास्ति यस्य ॥२२॥
+ तद्विनेयैरुपाध्यायैः श्रीचन्द्रतिलकाभिधैः ।। अकारि चरितं रम्यमिदं श्रोतृसुखावहम् ॥२४॥
+
+ गणिना नेमिचन्द्रण सदा स्वाध्यायकारिणा । पालितः पाठितोऽस्मि प्राक् सामायिकश्रुतादिकम् ॥२७॥ पाठितानेकशिष्येण सुधिया स्फुटभाषिणा । साधुना सिद्धसेनेन वृद्धिमस्मि प्रभाणि नः ॥२८॥ युगवरजिनचन्द्राचार्यशिष्यो वरिष्टो
विरुजसुचिरजीवी प्राञ्जलश्चारुचर्यः । सकलगुणनिधानं वाचनाचार्यवों
गणिवरगुणभद्रोऽभाणयत् पञ्जिकां माम् ॥२९॥ सूरिं जिनेश्वरगुरुं जिनतीर्थयात्राभ्यायातसंघसहितं समरञ्जयद् यः । श्रीस्तम्भतीर्थनगरे वरजल्पकेलौ निर्जित्य वादियमदण्डदिगम्बरेशम् ॥३०॥
सोऽयं श्रीविजयदेवसूरिर्गुणमणीश्वरः । मा प्रमाण-साहित्यकमलां विपुलां ददौ ॥३६॥ भूयो भूमिभुजङ्गसंसदि मनो नानन्दविग्रं धना
___हंकारोद्भुरकन्धरं सुविदुरं पत्रावलम्बप्रदम् । जित्वा वादमहोत्सवे पुरि बृहद्वारे प्रदर्योच्चकै
र्युक्तीः सङ्घयुतं गुरुं जिनपतिं यस्तोषयामासिवान् ॥३७॥ सम्यगध्याप्य निष्पाद्य यश्चान्तेवासिनो बहून् । चक्रे कुम्भध्वजारोपं गच्छप्रासादमूनि ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org