________________
२७४ ] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे अन्तः-श्रीमालोज्ज्वलवंशमौक्तिकमणेः श्रीजावडस्यार्थनां
मत्वा मालवदेशमण्डनकरे श्रीमण्डपक्ष्माधरे । विद्वत्पुङ्गवतुङ्गसर्वविजयोपत्रेऽधिकारः क्रमा
दानन्दादिमसुन्दरेऽत्र सुकृतेर्ग्रन्थेऽष्टमो जेजितात् ॥६७॥ इति श्रीमालकुलश्रीमालभारिमालवेश्वरश्रीखलचीगयासदीनगुरुनरेन्द्रगञ्जाधिकारिव्यवहारिशिरोरत्नानुकारिलघुशालिभद्रेतिबिरुदधारिसुपुत्रश्रीहीरजीभ्रातृसं०लालाप्रमुखपरिवारपरिवृतसंधपतिश्रीजावडसमर्थाभ्यर्थनावश्य(श)वर्तिसाम्प्रतीनकविचक्रवर्त्तिमहापण्डितप्रष्ठश्रीमत्सर्वविजयगणिवरविधीयमाने श्रीबर्द्धमानदेशनारसनिधाने श्रीमदानन्दसुन्दराभिधानेधर्मशास्त्रप्रधाने नवम-दशमश्रावककिञ्चिद्गुणलकव्यावर्णनो नाम अष्टमोऽधिकारः ।।
श्रीमान् मालवदेश: पेशलपुरपत्तनादिविनिवेशः । यः सकलमण्डलेशः सम्प्रति बहुधान्यधारणैर्जयति ॥१॥ तन्मौलिमण्डनमखण्डरमानिदानं
श्रीमण्डपः पुरुषरत्नविधानिधानम् । प्राकार एष किल शेषभुजङ्गराज
स्तस्याभितोऽस्ति कपिशीर्षसहस्रशीर्षः ॥२॥ पृथ्वीपतिर्जयति तत्र गयासदीनः पीनप्रतापपरितापितनैकभूपः । यस्य प्रशस्यविलसत्तरवारिधारातीर्थे निमज्य रिपवस्तविषं जुषन्ते ॥३॥ तत्र श्रीमालवंशः स किल विजयते मण्डपाद्रौ महीयान्
___पर्वश्रेणीप्रणीतोन्नतिरतिशयितश्चापि पात्रैरमात्रैः । यत्रौच्चैय॑क्तमुक्ताफलततया प्राप्तवन्तः पुमांसः
. प्राप्ताः [ ? तं ] प्राप्नुवन्ति प्रतिकलसकलज्ञातिशृङ्गारकत्वम् ॥४॥ गोत्रे नान्दिलनाम्नि तत्र समभूत् संघेश उदाभिधः ( ? )
शुद्धानेकवसद्विवेकविनयच्छेक( ? कादि )मुख्यैर्गुणैः । रत्नैरेव समन्ततः समुदितैरस्तावधि....
स्तज्जाया डहरीविभाति लहरी पुण्यातिपुण्यात्मनाम् ॥५॥ सूनुस्तयोरतिशयोद्गतकीर्त्तिकान्तिः श्रीक्षेमराज इह राजत.... । यं पूर्णिमाप्रणयिनी परिरभ्य पुञ्जीनिःशेषनिर्मलकलाकलितं वितेने ॥६॥ तन्नन्दनः सदनमद्भूतभाग्यलक्ष्म्याः प्रक्षालिताखिलमलः शुचिदानतौयैः । श्रीहापराज इति राजदुरुप्रतापश्चांपूपतिर्नृपतिसंसदि योऽर्थमाप ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org