________________
प्रशस्त्यादिसंग्रहः।
[२७३ पञ्चाचारपथानिव प्रथयितुं यन्मूर्द्धदेशे स्थिराः
श्रीमानेष जिनश्चिनोतु परमं पृथ्वीसुतः प्रार्थितम् ॥२॥ नीलाश्मोदरसोदरद्युतिजुषा स्वश्रीमुखे श्रीपतेः
__ शङ्खः पूरयितुं कुतूहलरसावेशेन येनाहितः । धत्ते नित्यसलीलनीलकमलक्रीडन्मरालोपमां
नेमिर्नेमिनरान्नरायणनतो नेताऽवताद दुष्कृतात् ॥३॥ यन्नामापि समापिताखिलविपद्व्यापारमा(? ता)कारणं
श्रीणामत्र परत्र मन्त्रमयतां निर्विघ्नमास्तिघ्नुते । सार्वः सर्वजनीनसर्वगमहामाहात्म्यकेलीगृहं
द्विश्चिन्तामणिरेष शेखरवरो विश्वेषु पार्श्वः श्रिये ॥४॥ जन्मस्नात्रमहे महेन्द्रनिवहैर्निर्मीयमाणा मुहुः
कालेयद्रवपिञ्जरैर्जलमरैः किं पीतिमानं गतः । मेरुः काञ्चनसानुरित्थमधिकां प्रापञ्च सिद्धिं पुरा ।
श्रीवीरः परमेश्वरः प्रणमतां पुष्णातु पुण्यानि सः ॥५॥ मण्डपद्रङ्गशृङ्गाराः पञ्चाप्येते जिनेश्वराः । शास्त्रादौ जावडेन्द्रस्य प्रसन्नाः सन्तु सन्ततम् ॥६॥ तपागच्छाधिपाः श्रीमत्सोमसुन्दरसूरयः । मुनिसुन्दरसूरीन्द्रा जयचन्द्राश्च सूरयः ॥७॥ श्रीरत्नशेखराचार्या श्रीलक्ष्मीसागराः परे । जयप्रतिभुवः सन्तु जावडेऽमी युगोत्तमाः ॥८॥ सुमतिसाधुगुरुस्तपगच्छपः स्वपदपावितमालवमण्डलः । कलयति स्म सविस्मयकारणैः सकलसूरिशिरोमणितां गुणैः ॥९॥ पूर्व श्रेणिकभूपतिर्जिनपतेवीरस्य सेवापर
स्तस्मात् सम्प्रतिमेदिनीपतिरभूच्छ्राद्धः सुहस्तिप्रभोः । श्रीहेमस्य कुमारपालनृपतिभेदृयथाऽऽमस्तथा
___ जीयाज्जावड एष शेखरतया सुश्रावकाणां गुरोः ॥१०॥ ख्यातः 'श्रीमालभूपाल बिरुदः श्रावकाग्रणीः । कालेऽस्मिन् शालिभद्रस्य सादृश्याद् दृश्यते हि यः ॥११॥ तस्याभ्यर्थनया ग्रन्थः श्रीमानानन्दसुन्दरः । क्रियतेऽसौ मया सर्वविजयेन यथाश्रुतम् ॥१२॥
ततश्च
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org