________________
प्रशस्त्यादिसंग्रहः ।
महोपाध्यायपदवीं धारकाच जितेन्द्रियाः । तच्छिष्या भावहर्षाश्च महाविद्याधरा वराः ||५|| अमरविमलाश्चात्र तच्छिष्याः पाठका मुदा । तच्छिष्याश्च विराजन्तेऽमृतसुन्दरनामतः ||६|| वाचका राज्यमान्याश्च वद्यशास्त्रविशारदाः । तच्छिष्यमहिमाहेमः सतां मान्यो महासुरः ॥७॥ तद्भ्राता जयकीर्त्तिश्च तेनेदं चरितं कृतम् । कान्तिरत्नसहायेन लिखितं सो ( ? शो ) धितं मुदा ||८|| श्री[ मद् ]राजाधी(धि)राजस्य मूलराजस्य भूपतेः । राज्ये प्रतापसंयुक्ते पुस्तिकेयं कृता मया ॥ ९ ॥ श्री चिन्तामणिपार्श्वशः रक्षां करोतु नित्यशः । जेसलमेरुमहाद्रङ्गे चतुर्मासी कृता वरा ॥ १० ॥ जीवराजेन रचितं श्रीपालचरितं सु (शु) भम् । कुशलेनाशु लिखितं श्रीसद्गुरुप्रसादतः ॥ ११ ॥ [ 4206 ]
इति श्रीपालचरित्रं संपूर्ण जातम् । संवत् १७८१ वर्षे मार्गशीर्ष शुक्लचतुर्दश्यां पत्तनमध्ये श्रीपूर्णिमापक्षे ढंढेरसंज्ञके भट्टारकश्री महिमाप्रभसूरीश - शिष्यभट्टारक श्रीभावप्रभसूरिभिर्लिवी (पी)कृतमन्तरान्तरा च शिष्य प्रेमचन्द्रेण पूरितं शिष्यादीनां वाचनायै शुभं भवतु श्रीपार्श्वप्रसत्तेः 1: 11
श्रीमति पत्तनमध्ये ढंढेरपाटके वास्तव्यः ढंढेर कुटुम्बा लंकारपनाउतशाखायां पनाउतश्रीस्तूरचन्द्रः तत्पुत्रौ श्रीमनराज - कस्तूरनामानौ परमश्रावको श्रीमनराज भार्यादोपीबहूसुत फतेचन्द बिलाषीदास पुत्री दल्लूबाई पनाउतश्रीकस्तूर- भार्या चतुरबहू-पुत्री जोईती । द्वितीयभार्यापांनांहू परमश्राविका देवगुरुभक्तिकारिका धर्मानुरागिणी सुगुणाग्रणीकृतसिद्धचक्रोद्यापनिका नवपदभक्तिकरणेन । तदन्तर्गतज्ञानपदोज्वालनार्थं लिखाप्य स्वगुरुभ्यः प्रदत्तं श्रियेऽस्तु ।
[ 4207 ]
अन्तः - पूज्यश्रीविजयादिरत्नसुगुरोः पादप्रसादाद् गुरोर्माद्यद्वादिकरीन्द्रसामजरिपोः सद्धर्मधीरो मुनिः ।
एतां प्राकृतरूपपूर्वचरिताम्भोधिं सुसोदरा ( : ) -
मालोडयाsर [च] यच्च संस्कृतकथां व्याख्यातृमुद्रेतवे ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
[ २३९
www.jainelibrary.org