________________
२३८] मुनिनराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
तेषां सतीर्थ्य एषां बिभ्रन् शिष्यत्वमस्ति पण्डितकः । नामार्थशीलसिंहो यो भट्टं वादिनं जितवान् ॥४९॥ तेनोदधि-निधि-वेदेन्दु(१४१४)मितेऽब्दे माधवोज्ज्वलचतुर्थ्याम् । रविवारे रचितमिदं श्रीचन्द्रचरित्रमतिरुचिरम् ॥५०॥ एतद्रचनापुण्यात् स्तात् सुलभं कत भव्यजीवानाम् । बोधिवसु वाच्यमानं विबुधैरिदमिह चिरं जयतु ॥५१॥ श्रीशीलसिंहपण्डितशिष्येन कृता च शीलहंसेन । जितगर्वस्वकगुरुगणभक्त्या विपुला प्रशस्तिश्रीः ॥५२॥ इति प्रशस्तिः ।। ग्रन्थाग्रम् ३२७२, अक्षर ५॥
[4200] अन्तः-वस्वङ्केषुमिते(५९८)वर्षे श्रीसिद्धर्षिरिदं महत् ।
प्रामाकृतचरित्राद्धि चरित्रं संस्कृतं व्यधात् ॥६३।। तस्मान्नानार्थसंदोहादुद्धृतेयं कथाऽत्र च । नून्याधिकान्यथायुक्तेर्मिध्यादुःकृतमस्तु मे ॥६४॥
लिषितं पटेल मईजीभाई दाजीभाई गाम बोरसदना संवत् १९६१ ना सावणवदी ११ ने शनीवारे गाम वडोदरामधे लघु छे संपूर्णम् ।
[4203] अन्तः-संवत् सिद्धि-रसाष्टैक(१८६८)प्रमिते मार्गशीर्षके ।
मासे हि कृष्णपक्षे च दशम्यां चरितं कृतम् ॥१॥ श्रीजिनहर्षसूरीणां राज्ये रम्ये प्रवर्तते । प्राकृतात् संस्कृतं रम्यं कृतं च जयकीर्त्तिना ॥२॥ इति श्रीश्रीपालचरित्रे गद्यबन्धे चतुर्थप्रस्तावः ४ ॥
संवत् १९०५ शाके १७६९ का मिति आषाढकृष्णा षष्ठी गुरुवासरे लिखितं पं. सागरचन्द्रयतिना लसकरमध्ये । महाराज-जीयाजीरावसेंधियाविजयराज्ये । ( ग्रन्थकर्तुः प्रशस्तिरन्यदीयहस्तेनैतत्प्रकारेण लिखितोपलभ्यते )
श्रीमत्खरतरगच्छे कीर्तिरत्नाश्च सूरयः । तच्छाखायां सुजाता हि पाठकाः सुखलाभकाः ॥३॥ तेषां शिष्या महादक्षा जिनहंससुवाचकाः । तेषां शिष्याः सदाचाराः श्रीमन्माणिक्यमूर्तयः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org