________________
प्रशस्त्यादिसंग्रहः ।
[२३५ आशाम्बरैः साकमथोज्जयन्ततीर्थार्थवादेऽम्बिकया प्रदत्ते । साहाय्यके जैनसुरामरीणां बात्सल्यकृत्त्वाद् जिनशासनस्य ॥१५॥ तुर्यस्तुतेराचरणा च चक्रे श्रीबप्पभट्टिप्रमुखैमुनीन्द्रः । मेने न येनागमयुक्तिरागात् ततोऽजनि त्रिस्तुतिकप्रसिद्धिः ॥१६॥ चतुर्थवर्षे विधिपक्षकर्तेत्येतस्य दत्तं बिरुदं सुजातात् । गुणानुरात् पुनरामराज्ञा श्रीज्ञानचन्द्रः स च सूरिवर्यः ॥१७॥ त्रिभिः कुलकम् । तदीयपट्टे गुणचन्द्रसूरियेन प्रबोध्यावनिपं हि भीमम् । पापर्धि-मांसाशन-रात्रिभोज्य-पराङ्गनानां नियमाः प्रदत्ताः ॥१८॥ तत्पट्टगः श्रीगुरुशीलधर्मः क्रमेण शीलप्रभ-शीलरत्नौ । सूरी ततः श्रीगुरुशीलचन्द्रः श्रीवीरचन्द्रो गुरुशीलसुन्दरः ॥१९॥ श्रीधर्मरत्नो गुरुरेव सूरिः श्रीधर्मसिंहो गुरुसिद्धसिंहः । कुमारसेनो नृपजः सगभैणीहाथ भीतो हि ततः प्रबुद्धः ॥२०॥ स चाभवत् शीलगुणाह्वसूरिः सूरिः पदेऽस्याजनि देवभद्रः । यस्योचिवानागमिकाह्वयं श्रीकुमारपालः स्वगुरोः समक्षम् ॥२१॥ श्रीमान् जिनप्रभ इति द्वितीयोऽस्य सूरिरङ्गिकोऽजनि यकोऽनशनं चिकीर्षुः । भावी प्रभावक इति त्रिविधं न्यषेधि सुर्याऽतिभक्तिपरया जिनशासनस्य ॥२२॥ षण्मासतीर्थनतिविघ्नकरी प्रबोध्य व्याघ्रीं तपोऽतिशयतः सुगतिं तु नीत्वा । अष्टादशाब्दसमयावधि यश्चकार नानातपःकरणतो विमलादिसेवाम् ॥२३॥ नव्यस्तवेन नवचैत्यनतिं सदा यश्चक्रे जिनप्रभविभुः स महांस्तृतीयः । जज्ञेऽथ मुक्तमदचैत्यनिवासविद्यानन्दाबसूरिरतिधर्ममतिः प्रबुद्धः ॥२४॥ तुर्योऽथ शीतलविहारनिवारणार्यः संवेगवारिधिरभुद् गुणसेनसूरिः । चत्वार एव चतुरा अभवन् गणेऽस्मिन् सूरीश्वरा गुणगणप्रथितास्तदैव ॥२५॥ अष्टादशोरुशतमानमुनीश्वराणां वैरङ्गिकः परिकरः प्रवरस्तदाऽऽसीत् ।
सूरिभ्य एभ्य उरुसंयमिसाधुसारं शाखाचतुष्टयमथ क्रमशो बभूव ।।२६।। अथार्या— श्रीदेवभद्रसूरेः पट्टेऽभूत् श्रीजिनप्रभयतीन्द्रः ।
तत्पट्टे पुनरजनि श्रीमान् गुणसेनसूरीशः ॥२७॥ प्रतिषेधे क्रियमाणे स्वाचरणा दृष्टिरागिगीतार्थैः । सूत्रोदितकतिवार्षिकपर्वादिकमूलमार्गाणाम् ।।२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org