SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ २०८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे [3638] वृ० अन्तः- जिनशासनसुरशिखरिणि चन्द्रकुलं नन्दनायते तत्र । खरतरगणेन सुगणेन कल्पतरुयितमभिमतार्थे ॥६॥ तस्मिन् प्रद्योतन इव सूरिरुद्योतनो गुणनिधानम् । पट्टक्रमेण जिनभद्रसूरिरष्टादशोथासीत् ॥७॥ तच्छिष्योजनि वाचकेषु विदुरो भानुप्रभः सुप्रभ श्चत्वारोन्तिषदो बभूवुरमलप्रज्ञाश्रयं तस्य तु । आद्यो वाचकसोमधीरपटुधीः यो मन्त्रविद्याग्रणी रन्योभून्महिमाग्रलाभसहितः पुण्यश्रिया संहितः ॥८॥ सुगुणगणिषु तृतीयस्सरलमतिः कुशलसिंहनामा यः । विख्यातचन्द्रवर्द्धनगणिरप्यासीत् क्रमेण ततः ॥९॥ तेषां शिष्यत्रितयं समनि जगतीतले विदितविद्यम् । श्रीमेघनन्दन-दयानन्दन-जयविजयनाम्नात्र ॥१०॥ श्रेष्ठश्रेष्ठिकुलोत्तसाः वाचकाः मेघनन्दनाः । वृत्तिं जीवविचारस्याकार्षीद् रत्नस्तदन्तिषत् ॥११॥ वृत्ति जीवविचारस्य कुर्वता यन्मयार्जितम् । पुण्यं तेनैष भव्यौघः शिवसौख्यमथाश्नुताम् ॥१२॥ [3641 ] आदिः नृपविक्रमवत्सरतः प्राण-कायेन्दुशरदि(१६१०)नभसि सोमे । कृष्णाष्टम्यश्विन्यां वृत्तिर्घल्लूस्थितेन कृता ॥१३॥ राज्ये सलेमसाहेः सूरान्वयकमलबोधनखरांशोः । गणनायके विजयवति श्रीजिनमाणिक्यसूरिवरे ॥१४॥ प्राकृतवृत्तः संस्कृतवृत्तिमकार्ष यथागमै शिष्यैः । अभ्यर्थितोलमिति पाठकरत्नाकरः सुगमम् ॥१५॥ इति जीवविचारवृत्तिः संपूर्णा ॥ ध्यात्वा जैन महः श्रीमत् सद्गुरुं प्रणिपत्य च । वृत्ति जीवविचारस्य कुर्वे संक्षेपतः स्फुटाम् ॥१॥ संवव्योम-शिलीमुखाष्ट-बसुधासंख्ये (१८५०) नभस्ये सिते पक्षे पावनसप्तमीसुदिवसे वीकादिनेराभिधे । दंगे श्रीमति पूर्णतामभजद् व्याख्या सुबोधिन्यसौ सम्यक् श्रीजिनचन्द्रसूरिमुनिपे गच्छेशतां बिभ्रति ॥३॥ श्रीमन्तो जिनभक्तिसूरिगुरवश्चान्द्रे कुले जज्ञिरे तच्छिष्या जिनलाभसूरिमुनिपाः श्रीप्रीतितः सागराः । तच्छिष्याऽमृतधर्मवाचकवरास्तेषां विनेयः क्षमा कल्याणः स्वपरोपकारविधयेकार्षीदिमां वृत्तिकाम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy