________________
- १. प्रशस्यादिसंग्रहः।
२०९ इति श्रीजीवविचारप्रकरणवृत्तिः सद्भिर्वाच्यमाना चिरं मन्दतात् ॥
सं० १८९३ मिती पोह सुदि ५ ॥सांबसुखा सुजाणमल्लजीपठनार्थम् ॥ 136501 अन्तः- इति श्रीजीवविचारप्रकरणं समाप्तम् ॥
संवत् १७१७ वर्षे भाद्रवावदि ११ गुरुवासरे लिषितोयम् ॥ तपागच्छे भट्टद्वार का श्रीविजयराजसूरीश्वरराज्ये पण्डितोत्तमपण्डित-श्री५श्रीतेजविजयगणिततशिष्यपण्डिसश्री३श्रीषीमविजयगणिशिष्य...विजयलिखित परोपगाकाराय ।
श्राविका चांपापठनार्थमिति श्रेयः ॥छ।। .] अन्तः-(पुरातन'चोपड़ा' इत्याख्यप्रतौ पश्चात्काले लिखितमिदम्-)
अमेचन्दे दोकड १ पोताना आपीने लीधुं छे, भरुअचमधे श्रीपरभु मुनीसुवरतः
ॐ नमो नमः वीसमो तीर्थकर जगतजअंतदरनो(2)। [3675] मूoअन्तः- सिरिजिणहंसमुणीसररज्जे सिरिधवलचन्दसीसेण ।
गजसारेण लिहिया एसा विन्नत्ति अप्पहिया॥३९॥ .
-श्रोजिनहंससूरिनामानो ये श्रीजिनसमुद्रसूरिपट्टप्रतिष्ठिता मुनीश्वराः खरतरगच्छाधिपतयस्तेषां राज्यं गच्छाधिपत्यलक्षणं तस्मिन् विजयान सैद्धांतिकशिरोमणीनां श्रीधवलचन्द्रगणिनां शिष्येण संविग्नपण्डिताऽभयोदयणलालितपालितेन गजसारगणिनाम्ना साधुना एषा विचारषटत्रिशिकारूपा श्रीतीर्थकृतां विज्ञप्ति. लिखितेतिपदेनौद्धत्यं परिहृत्य यद्वा पूर्व यन्त्रपत्रतया लिखिता ततः सुगमतायै सूत्रतया गुंफिता इत्यर्थः । किंभूता ? आत्महिता अनेन ।
भवति हि धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकांततो भवति ॥९॥
इति सूक्तं स्थापितम् ॥ निधि-मुनि-शरेन्दु(१५७९)संवल्लिपीकृता पत्तने च चूर्णिरियम् । संशोध्या धीमद्भिर्मत्वेदं बालचापल्यम् ॥१॥
- इति श्रीविचारषत्रिंशकाचूर्णिः संपूर्णा ॥ सं० १८९७ मिती माघवदि १० रविवासरे श्रीविक्रमपुरमध्ये लिखितं
पं० दुलीचन्द सांधसुखा सुजाणमल्लजीस्वपठनहेतवे । "3684 ] स्त अन्तः-विज्ञगीतयशःस्तोमयशस्सोमगुरोः शिशुः।
भाषायां लिखिता ह्येषा टबार्थदण्डकस्तुतिः ॥
संवत् १८५६ वर्षे ज्येष्ठसुद दिने पं.श्री५५०हेमविजयग तत्सौषमुनिलालविजय लपीकृत्यं जामपुरे सीतलनाथप्रासादे । अन्तः- इति श्रीचउबीसदंडकसूत्रं संपूर्णम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org