SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ [3524] अन्तः [ 3527 ] अन्तः [ 3531] अन्तः Jain Education International १. प्रशस्त्यादिसंग्रहः । [ २०३ युग्मेषु-नन्द-शशभृत् परिवत्सरेयं (१९५२) मासे सहे सितदले दिवसे पवित्रे | कष्टेन ऋद्धिकरणेन मयाप्यलेखि श्रीनागपत्तन [ पु]रे भगवत्प्रसादात् ॥ १ ॥ श्रीसूरीश्वर सोमसुन्दरगुरोशैक्षक्षमामण्डल ➖➖ [3547] अन्तः - ख्यातश्रीशशिगच्छदुग्धजलधिस्फूर्जत्सुधारोचिषः । श्रीमद्वाचक नायकः प्रतिमतध्वांतार्य मार्योदयः स्वस्तिश्रीसंवत् १४८५ वर्षे श्रावणसुदि १३ शनौ दिने मंडावरस्थाने राइश्रीचांदरायराज्यप्रवर्त्तमाने श्रीकाष्ठासंघे मथुरान्वये पुष्करगणे आचार्यश्रीसहस्रकीर्त्तिदेवास्तत्पट्टे भट्टारक श्रीगुणकीर्त्तिदेवास्तच्छिष्यभट्टारक श्रीयशः कीर्त्तिदेवा हरिभूषणदेवा ज्ञानचन्द्र देवास्तेषामाम्नाये अग्रोतकान्वये गर्गगोत्रीयपरमश्रावक - साधुधीतू-तद्भार्यासाध्वी थिरो (रा) पुत्राश्चत्वारः - साधु होगा - महणा- सहणपाल पल्हासा | होगा - भार्यासाध्वी सर्वगुणशालिनी दानपूजापरायणी साध्वी पल्होतया पुत्र गेल्हे द्वितीयनाममकुटवर्द्धन एतेषां मध्ये नसीरवादीया सा०वच्छराज - पुत्री atगाभार्या साध्वीपल्होतया निजज्ञानावरणी कर्मक्षयार्थ केवलज्ञानोत्पत्तये इदं द्रव्यसंग्रह - ब्रह्मदेववृत्तिशास्त्रं लिषापित धनाकायस्थेन लिषितम् ॥ शिष्यः श्रीजिनमण्डनोऽस्य तनुते हेतोरिदं खण्डनम् ॥१॥ . इति श्रीद्रव्यसंग्रहे तृतीयोधिकारः संपूर्णः ॥ संवदग्नि-रसात्यष्टि (१७६३) मासे माहसुसंज्ञके लिखितम् । स्त०आदि:- श्रीमज्जिनेंद्रदेवानां पादानानम्य भक्तितः । द्रव्यसंग्रहस्य [ सम्यग् ] बालबोधो विधीयते ॥१॥ स्त० अन्तः- द्रव्यसंग्रहशास्त्रस्य बालबोधो यथामति । हंसराजेन मुनिना परोपकृतये कृतः ॥१॥ इति हेतुविडम्बनस्थलः कृतः श्रीजिनमण्डनग० । ब्रह्मदेववृत्तिः समाप्ता । ग्रन्थसंख्या शत २७०० । ज्ञानवान् ज्ञानदानेन निर्भयोऽभयदानतः । अन्नदानात् सुखी नित्यं निर्व्याधी (धिः) भेषजाद् भवेत् ॥ वर्धतां जिनशासनम् ॥ पौर्वापर्यविरुद्धं यल्लिखितं मयका भवेत् । विशोध्यं धीमता सर्वं तदाधाय कृपां मयि ॥२॥ खरतरगच्छन भोंगण तरणीनां वर्द्धमानसूरीणाम् । राज्ये विजयिनि निष्ठां नीतोयं सहसि मासके ॥३॥ इति द्रव्यसंग्रहटबार्थः संपूर्णम जनि ॥ संघद्वसु-गज-रस- शशि ( १६८८) मिते च दुर्भिक्ष कात्तिके मासे । अमदावादे नगरे पटेलहाजाभिघप्रोल्याम् ॥१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy