SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ २०४] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे वृद्धोपाश्रयमध्ये चांद्रकुले वृद्धखरतरे गच्छे । श्रीजिनसागरसूरेविजयिनि राज्ये सुसाम्राज्ये ॥२॥ नवतत्त्वसूत्रवृत्तिर्विहिता श्रीसमयसुन्दरैः सुगमा । मुनिसहजविमल-पंडितमेघविजयनामशिष्यकृते ॥३॥ वृत्ति लिखित्वा मात्सर्यात् प्रशस्ति न लिखिष्यति । जिनाज्ञालोपकृत् पापी नरके स पतिष्यति ॥४॥ इति श्रीसमयसुन्दरोपाध्यायकृतं नवतत्त्वशब्दार्थव्याख्यानं संपूर्णम् ।। [3556 ] आदिः- श्रीवीरं तीर्थपति सूरिश्रीसोमसुन्दरगुरूंश्च । श्रीमत्तपोगणेशान् प्रणम्य विवृणोमि तत्त्वानि ॥१॥ अपि च अन्त: श्रीवीरकमकमलं नत्वा नवतत्त्वसूत्रविवृतिमहम् । पा(प्रा)कृतवचनैर्जनतोपयोगिभिर्मुत्कलैः कुर्वे ॥२॥ तपागणे श्रीगुरुसामसुन्दरक्रमाब्जभृङ्गो गणिहर्षवर्द्धनः । विचारसिंधौ नवतत्त्वसूत्रे बालावबोधं रचयांचकार ।।१॥ उत्सूत्रमत्रालिखमस्मि किंचित् राभस्यतो वा धिषणाविमोहात् । संशोधनीयः करुणां विधाय शुद्धाशयैस्तविबुधैः प्रसह्य ॥२॥ इति नव[तस्वबालावबोधः समाप्तः ।। श्रीचन्द्रगच्छमंडनबृहत्तपागणालंकारश्रीदेवसुन्दरसूरि-पट्टालंकरणयुगोत्तम भट्टारकप्रभुगच्छाधिराजश्रीसोमसुन्दर-शिष्यहर्षवर्द्धनगणिकृतः ॥ • " नवतस्वस्य सद्वार्ता सा सप्तदशीमिता । कृता बालावबोधार्थं हर्षवर्द्धनसाधुना ॥१॥ ग्रन्थाग्रसंख्या १७५० ॥ इति नवतत्त्वबालावबोधः संपूर्णः ॥ [ 3567] मू0 अन्तः-इति श्रोनवतत्त्वप्रकरणं समाप्तम् ॥ पंडितशिरोमणिपंडितश्री५श्रीहर्षसागरगणि-तशिष्यशांतिसागरलिषितं अजयपुरमध्ये शुभं भवतु कल्याणं दिने दिने । संवत् १६९७ वर्षे मुनिमेषसागरपठनार्थम् । बा० अन्तः- संगच्छाधिराजभट्टारकप्रभुश्री५श्रीहीरविजयसूरीश्वर-तत् शिष्यपंडितशिरो मणिपंडितचक्रवर्तिपंडित श्री५श्रीविजयचन्द्रगणि-तशिष्यपंडितश्रीविजयहर्षगणिततशिष्यगणिवर्द्धमानविजयलिषितं गणिधीनयाणंदपठनार्थ श्रीसुरताणपुरमध्ये लिखितम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy