SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ २०२] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रह इत्याचार्य श्रीनरेन्द्रसेनरचिता प्रमाणप्रमेयकलिका परिसमाप्ता ॥ [3508 ] अन्तः- ___इति सिद्धः षट्दर्शनसमुच्चयतात्पर्यार्थः । श्रीमुनीश्वरसूरीन्द्रः प्रोक्तस्तार्किकपर्षदि । मुनिहर्षमुनेरेष हस्तबाणः प्रमापि]तः ॥ इति प्रमाणसारे प्रस्तावागतदर्शनव्यवस्थास्वरूपप्ररूपकस्तृतीयः परिच्छेदः ॥ श्रीवृद्धगच्छालङ्कारसारवादीन्द्रचूडामणिकविसार्वभौमभट्टारकश्रीश्रीमुनीश्वरसूरिविरचितः प्रमाणसारग्रंथः संपूर्णः ।। तत्त्वानां पंचविशं कलयति कपिलः । - पुस्तिका लिखिता दुनिचन्द्रर्षेण(र्षिणा) आत्मार्थे । [3517] आदि:- श्रीजिन हर्षतो नत्वा वीरं विश्वातिशायिनम् । हेतुखण्डनपांडित्यतांडव मंडयते मया ॥१॥ अस्य व्याख्या-मया हेतुखण्डनपांडित्यतांडवं मंड्यते । अन्त :-- श्रीमत्तपोगणनभोंगणभासनकभानूपमाः परमतापिमहासमूहाः । शश्वन्नभोगरुचयः शुचयस्तपोभिः श्रीसोमसुन्दरगुरुप्रवरा बभूवुः ॥३०॥ तेषां संततिगणपतिलक्ष्मीलीलाविलासगोविन्दाः । श्रीमल्लक्ष्मीसागरगुरवो गोपीवरा रेजुः ॥३१॥ यत् कृष्णवर्माव्यभिचारिधूमानुमानसम्यग् समुदीरितं तत् । अकृणवापि विशिष्टधूमोज्ज्वलच्छविर्यद् यशसां समूहः ॥३२॥ तत्पट्टोदयभूधरसहस्रकरसोदरा युगप्रवराः । श्रीसुमतिसाधुसूरीश्वरा जयन्त्यसमतममहसः ॥३३॥ हृत्कुण्डान्तरमण्डितोज्ज्वलतरध्यानाग्निना यैः स्फुरत् कामश्यामतनुय॑धायि सहसा नष्टोवदुष्टोसकौ । तापाक्रांततनुः सुधामयतनुं शिश्राय शीतयुर्ति तस्मिन् श्यामललाञ्छनच्छविमिषादद्याप्ययं वीक्ष्यते ॥३४॥ तेषां श्रीगणराज्ये विद्यागुणगौतमानकारकृताम् । श्रीजिनहर्षगुरूणां शिष्यशिशुः साधुविजययतिः ॥३५॥ प्राथमिकप्रामाणिकपठनायालीलिखद् यथावगमम् । प्रकरणमिदं सुधीभिः संशोध्य मयि कृपां कृत्वा ॥३६॥ युग्मम् ॥ यः पठति वादिविजयप्रकरणमिदमादितोपि कौतुकतः । अहमहमिकया मोदात् वृणुते तं साधुविजयश्रीः ॥३७।। इति वादिविजयप्रकरणं समाप्तम् ॥ [3521] अन्त:- अतो वृषभवर्द्धमानादय एव विश्ववेदिनः सिद्धा इति ॥ इति सर्वज्ञसिद्धिप्रकरणं समाप्तम् ॥छ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy