SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ [ 3480] आदि: -- २६ अन्तः- Jain Education International [3494] अन्तः— इति श्रीमल्लवादिक्षमाश्रमणपादकृतनय चक्रस्य [[]नुबन्धः ग्रन्थमानसंख्या १८००० ॥ १. प्रशस्त्यादिसंग्रहः । इति श्रीद्रव्यसप्ततिकावृत्तिः समाप्ता ॥ वेद-वेदर्षि-चन्द्राब्दं (१७४४ ) ईषस्य सितपक्षतौ । विवत्रे तत्र वृत्तिश्च लावण्याह्वयवाचकैः ॥१॥ [ 3503 ] अन्तः यावन्मही मृगाक्षीयं धत्ते वारिधिमेखलाम् । वाच्यमाना बुधैर्जीयात् सवृत्तिद्रव्यसप्ततिः || २ || तर्कादिशास्त्रनिपुणैर्वैराग्य [[]]मृतसागरैः । शोधितेयं श्रिये श्रीमद्विद्याविजयकोविदैः ॥३॥ ली० प्रौयत् कीसनदास अहिपुरमध्ये ग्रन्था० १३०० ॥ प्रणिधाय परं रूपं राज्ये श्री विजयदेवसूरीणाम् । नयचक्रस्यादर्शप्रायो विरलस्य वितनोमि ॥९॥ समाप्तः, इति महोपाध्याय श्री जराश (यशो ) विजयगणिना कृतो ग्रन्थः नयचक्रशास्त्रं संपूर्णम् ॥ सीवदासजीका पुत्र रेवासी नागोरका ली ० प्रोरोयत अमरचन्द पुष्करणा ब्राह्मण | संवत् १९६७ रा मिति फागण बद २ अइपुरमध्ये | नागोररा रेवासी मारवाडी । इति श्रीन्यायावतारवित्रुतिः समाप्ता ॥ कृतिरिय[मा]चार्यंसिद्धव्याख्यानिकस्य । ग्रन्थाग्रम् २०७३ ॥ वाट संवत् १४५३ वर्षे फाल्गुनसुदिपूर्णिमादिने अद्येह श्रीमत्पत्तने श्री राउत - श्री साधुपूर्णिमापक्षीयभट्टारकश्री अभयचन्द्रसूरि - शिष्य रामचन्द्रसूरिपठनार्थ ज्ञा (न्या) यावतारवृत्तिप्रकरणं लल (ललित) कीर्तिमुनिना लिखितं शुभं भवतु । इति ब्रह्मचर्याष्टकं संपूर्णम् । इति श्रीपद्मनन्दिकुन्दकुन्दाचार्यविरचितं पद्मनन्दिग्रन्थः समाप्तः । संवत् १७३४ वर्षे भाद्रवा वदि १ दिने । अन्तः [3505 ] आदि:- न तु प्रमाणशास्त्रे भवतां वैदुष्यामाकर्ण्यते तदेतत् किं क्व (कु)त्र सौगतसांख्य- कणभिक्षा-वाद- प्रभाकर - जैन- जैम (मि)न्यादिमतानां मध्ये व्यव हियते इति । २०१] इत्यत्राप्युक्तं समंतभद्राचार्यैः । कालः कविर्वा कलुषाशयो वा श्रोतुः प्रवक्तुर्वचनानयो वा । तच्छासनैकाधिपतित्व लक्ष्मीप्रभुत्वशक्तेरपवादहेतुः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy