SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ २०० ] मुनिराज श्री पुण्यविजयानां हस्तप्रतिसंग्रहे इत्यायुक्त सुयुक्तियुक्तेषु केषु केषु सुग्रन्थग्रन्थेषु सातिशयः परिचयो भवतां पोस्फुरी तितरामित्या वेद्यती (ते) मुनिधनवर्द्धन पठनकृते ॥ संवत् १९५१ नी मीति आसोज वदी १३ ॥ अन्तः इति श्रीज्ञान बिन्दुप्रकरणम् । संवत् युग-रस-शैल- शशि ( १७६४ ) वत्सरे शार्केऽक - नेत्र-रस-चन्द्र(१६२९) प्रवर्त्तमाने फाल्गुनमासे कृष्णपक्षे दशमी तिथौ मृगुवासरे संपूर्ण (र्णी) कृतम् । [ 3473 ] बा०आदिः -- ऐन्द्रवज्ज्योतिरानन्ददायिनी श्रुतदेवता । सर्वात्मचेतसि स्वैरं भावान् प्रोद्भावयत्विह ||१|| [ 3463] अन्तः— बा०अन्तः ग्रन्थमा आरंभनइ विषइ उमास्वातिनामा आचार्य प्रथम मंगल आचरई छइ । मोक्षना मार्गेनो देखाडनार कर्मरूप जे पर्वत तेहनउ मेदनहार विश्वतत्त्व कहतां जगना भाव तेहनउ जाणणहार । एहवा सर्वज्ञ प्रतई हुं वादरं । इति श्वेतांबराचार्य श्री उमास्वातिगणिकृत-तत्त्वार्थसूत्रं तस्य बालावबोधः श्रीयशोविजयगणिकृतः समाप्तः ॥ Jain Education International आचार्यसिद्धसेनैर्व्याख्यातं सूत्रमत्र यत् पूर्वम् । तदहं विवृणोमि मुदा बोधार्थं भव्यजीवानाम् ॥२॥ संवत् १७६१ अश्विनि वद द्वि[ती] या भौमे श्रीपूर्णिमापक्षे भट्टारकश्री ५ श्री महिमाप्रभसूरीश्वर - चरणसेवकमुनि सहजरत्नशिशुना लिवी ( पी ) कृतमिदं पुस्तकम्, वाच्यमानश्वि (नं चि ) रं नंद्यात् श्रीपार्श्वः सुखायास्तु । [3477] मू० आदिः -- सिरिवीरजिणं वन्दिय धम्मगुरुं तत्तबोहगं धीरं । देवाइदेवतत्तं सुआनुसारे निरूवेमि ॥१॥ मू० अन्तः - तवगणरायणदिवायर विजयाइमाणसूरिरज्जंभि । विजयह-वगवायगलावण्णविजयेण ॥७०॥ वृ०आदिः इति श्रीद्रव्यसितरी ( सप्तति ) सूत्रं समाप्तम् ॥ सम (संवत् १९५३ का फागुणसुद ॥११॥ इह ग्रन्थारम्मे ग्रन्थकृत् शिष्टसमयपरिपालनाय विघ्नोपशांतये श्रोतृप्रवृत्तये च मंगलादिकं प्रतीजानीते सिरिवीर ति । गन्थन्तरगाहाहिं समत्थिया दव्वसित्तरी एसा । भवियजण बोहणत्थं मंगलमालं कुणउ निच्चं ॥७१॥ वृ० अन्तः अथ कविः स्वाभिनिवेशं निरासयन्नाह तहविहभविबोहे ति व्याख्या सुगमा ॥७०॥ अथ ग्रन्थसमाप्ति निगमयन्नन्ते मंगलं दर्शयति - तवगणेति व्याख्या सुगमा ॥७१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy