SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [ १९९ संवत् १५६९ वर्षे महामासे १३ भोमवासरे || तपागच्छाधिराजपरमगुरुश्री हेमबिमलसूरिविजयराज्ये पूज्याराध्ये पं० श्रीमाणिकयचारित्रगणिशिष्यविवेकचारित्रेण लखितः ॥ श्राविकाचन्द्राउलिपठनार्थम् ॥ [3437] अन्तः- इति श्रीप्रश्न बोलचाल संपूर्ण । संवत् १८८० नां चैत्र वीद १२ सोमः मां श्री ५ धनजी वीरधनथुए साधुश्री ५ भगवांनजी सांमीने बोलनी परत वोरावी छे । संवत् १८८१ नां चैत्र वद २ दीने धरमनी भने छइ सामानी के ॥ इति स्याद्वादमंजरीवृत्तिः समाप्ता ॥ संवत् १५५६ वर्षे ज्येष्ठसुदि चतुर्थीदिने शनौ वारे लिखितं श्रीवीकानगरे श्रीखरतरगच्छाधिराजश्रीजिन समुद्रसूरि-पट्टालंकार युगप्रधानावतार - श्रीजिनहंससूरिविज[य] माने वाचनाचार्यवर्य श्री शुभदत्तगणीनां शिष्यवाचनाचार्य हर्षमंदिरगणनां शिष्यपण्डितप्रकांडगजधर्ममुनिना योग्यम् । [3442] अन्तः [ 3443] अन्तः- Jain Education International श्रीरस्तु । (श्वेतरङ्गेन प्रभ्रष्टान्यक्षराण्यपि वाच्यन्ते - ) श्रीभाग्यसौभाग्य ० - शिष्यग० विनय सौभाग्येना लेखि श्रीनागोलानगर मध्ये । सुखसाहाज्ये (य्ये) न पूर्णीजातमिति भद्रम् । [3445] आदि: मनु प्रमाणशास्त्रे भवतां वैदुष्यमाकर्ण्यते । तदेतत् किं कुत्र सौगत- सांख्यकणा दाक्षपाद - प्राभाकर- जैन- जैमिन्यादिमतानामन्विष्यते इति प्रतिपादयन्तु भवन्तः । भट्टा वयमिति चेत्, तत्रापि किं प्राभाकरा जैमनीया वेदांतवादिनो वा ? | अथ भवतु नाम यत्र कुत्रचित्प्रागल्भ्यममीषां मध्ये किन्तु सर्वेप्यमी मीमांसकास्तैस्तु तत्त्वं मीमांस्यते तदत्र किं तत्त्वं तदेवोच्यतां यतस्तत्परिज्ञानाभावान्न तदाश्रिता मीमांसा प्रमाणकोटिकुटीर कमटायते (? मवाप्यते) । इति श्रीस्याद्वादमंजरीग्रन्थः समाप्तः ॥ श्रीमद्विक्रमात् गज - नयन-मुनींदु ( १७२८) वर्षे ऊर्जार्जुनैकादश्यामिति गुरौ अन्तः इदानीमपशब्दग्रहं परित्यज्य स ( शब्दरत्ने मदुक्तिब्रह्मानन्द इव किमिति मनः क्षणमपि न निक्षिप्यते शब्दाद्वैतसाम्राज्यं विहायाऽपशब्दकदन्नभिक्षाटनं कुरु । इदानीमपि मात्सर्यमुत्साय मदुक्तशब्दरत्नेन चतुर्मुख कण्ठसहकार वनी मर्त्तक(की) भारत (ती) कला कोकिलाकण्ठिकण्ठालंकरणं भवान् करोतु ॥ [3457] आदि: इत्यचशब्दखण्डनं समाप्तम् ॥ मनु भोः प्राज्ञ ! पांशुक्रीडाः यूयमत्र कुतः स्थानात् समायाताः, को नाम, को ग्रामः किं वा युष्माकमभिधानं किं वा युष्माकमायुष्मतां निवासस्थानं किं वा कार्य पदे येन शुभवतां भवतामत्र समागमो जातः : आस्थीयतामत्र किंचित् कालं विद्वद्गोष्ठी सुखमनुभवामः । For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy