SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रह कल्याणाचलभूविकासिसुमनःश्रेण्याभितः संश्रितः सेव्यः सर्वसुपर्वभिः स्फुटतमोन्नत्यः प्रसत्यद्भुतः । सच्छायाचयचारुरुधदसमखत्फलद्धि पदंः नन्द्याद् वस्तदनल्पकल्पितमहः श्रीसंघकल्पद्रुमः ॥१०॥ इति श्रीगौतमपृच्छाप्रकरणविवरणं संपूर्णमिति शुभम् । संवत् १६२० वर्षे कार्तिकशुदि १३ दिने लेखि ॥ प्रन्याप्रम् ६०.०॥ -[ 3421] वृ०आदिः- वोरजिनं प्रणम्यादौ बालानां सुखबोधिका । श्रीमद्गौतमपृच्छायाः क्रियते वृत्तिम(र)द्भुता ॥१॥ वृ०अन्तः- अतः भव्यलोकैरियं गौतमपृच्छा पठनीया श्रोतव्या । एवम् श्रीजिनहर्षसूरीणां सुशिष्याः पाठका वराः । श्रीमत्सुमतिहंसाश्च तशिष्यैर्मतिवर्द्धनैः ॥१॥ पाठकपदसंयुक्तैः कृता चेयं कथानिका । श्रीमद्गौतमपृच्छायाः सुगमा सुखबोधिका ॥२॥ सिद्धौ राम-मुनौ चन्द्र(१७३८)वषस्मिन् मार्गशीर्षके । श्रीमत्यां जगत्तारण्यां नगर्या च शुमे दिने ॥३॥ इति श्रीगौतमपृच्छायाः सुगमा वृत्तिः संपूर्ण । ग्रन्थाग्रम् १६८३ । [ 3424] आदिः- नत्वा वीरं जिनं देवं बालाबबोधो लिख्यते । श्रीगौतमपृच्छाया वाचनार्थ विशेषतः ॥१॥ श्रीसोमसुन्दर-श्रीमुनिसुन्दर-सद्धिशालराजेन्द्राः । श्रीसोमदेवगुरवो जयन्त्यमी कल्पवृक्षसमाः ॥२॥ अन्त:- श्रीसोमसुन्दराचार्य-मुनिसुन्दरवाकसुधाम् । पीत्वा विशालराजेन्द्रः सुधाभूषणसेविना ॥ श्रीगौतमपृच्छाया वार्थोियं सुबोधतः लिखितः । जयसुन्दरेण वाचकवरेण्यश्रीसंघभक्तेन ॥२॥ इति श्रीगौतमपृच्छाबालावबोधः संपूर्णः समाप्तः ॥ संवत् १८२२ रा मीती मगसर वद ६ वार सोम ।। लिषतं मथेन सरूपचन्द मेडतानगरे । (पश्चात्कालीनोल्लेख:-) साधविजी हस्तिश्रीजी पं० । [ 3430] अन्तः- इति श्रीगौतमपृच्छाबालावबोधः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy