SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [१९७ द्वे प्र० स्वरूपदे, द्वि० ल्हौडी । तत्पुत्रसा० १ सांगा-तद्भार्यासिंगारदे । तृती० सं० श्रीविमल । भा० संघविणिवहुरंगदे । तत्पुत्रास्त्रयः -- प्र०सं० जीवा, द्वि०सं० डीडा, तृतीयसं० केशो । सं०जीवाभायें द्वे - प्र०प्रतापदे, द्वि० कुसुमदे । तत्पुत्रसा० दुर्गा, तत्भार्या दुर्गादे | सा०डीडाभार्ये द्वे प्रथमसुहागदे द्वि०सिंगारदे । तत्पुत्रौ द्वौ प्र० रायमल भा० रयणादे । द्वि०सा हिमल । तृ० केशो भा० कस्मीरदे । तयोः पुत्रौ द्वौ प्र० मांदर द्वि-सुन्दर । तस्य चतुर्थसं० चतुर्भुज भार्जे द्वे प्र०चांदणदे द्वि० चतुरंगदे । तत्पुत्रौ द्वौ प्र०सा ०१ ० कौजू भायें कौत्तिगदे द्वि० तत्पुत्रसा • नरहरिदास भा० नारिंगदे । द्वि० देवसी द्वि० विसलहदी । द्वि०सा० पूना - भार्याइल्हा, तत्पुत्रौ द्वौ प्र०सा० मलिदास, द्वि०सा०कचरू । मलुभार्यामहिमादे तत्पुत्राश्चत्वारः - प्र०सा० जादू भा० जसमादे, तस्य पुत्रौ द्वौ ० प्र० नरायण द्वि० नेमिदास द्वि० नेतसीभार्ये द्वे ० प्र०नेतलदे, द्वि० ल्होडी, तृ० जिनदत्तभार्याजौणादे । प्र०वि० तेजसी द्वि०सा० कचरूभार्ये द्वे कौत्तिगदे द्वि० कौडिमदे - एतेषां मध्ये चतुर्भिर्वधूभिरिदं श्रावकाध्ययनशास्त्रं कल्याणाय व्रतोद्यापनार्थं घटापितं उत्तमपात्राय दत्तम् । शुभं भूयात् ॥ [3419] अन्त: Jain Education International अथ ग्रन्थकृत्प्रशस्तिः श्रीवर्द्धमान इति चन्द्रकुलाम्बरा वर्कस्तस्माज्जिनेश्वर गणाधिप एव जज्ञे । रंगन्नवांगविवृतिप्रथन प्रसिद्ध माहात्म्य भूरभय देव गुरुस्ततश्च ॥१॥ सूरिभूव जिनवल्लभनामधेयस्तत्पादपद्ममधुकृज्जिनशेखरराख्यः ! पद्मेन्दुरिन्दुनिभकीर्त्तिभरो बभूव सुरिस्ततो यतिपतिर्विजयेन्दुनामा ॥२॥ तस्माद् बभूवाभयदेवसूरिर्विध्वस्तविस्तारिकुवादिगर्वः । श्रीदेवभद्रोथ कृतोरुभद्रस्ततः प्रभानन्दमुनीश्वरश्च ॥३॥ श्रीचन्द्रसूरिः सुगुरुस्तदीयपट्टावतंस प्रतिमो धुनास्ति । अस्य द्वितीयस्तु धियाऽद्वितीयो जज्ञे मुनीन्द्रो विमलेन्दुनामा ||४| आचार्यधुर्यत्वमवापिताः श्रीश्रीचन्द्रसूरिप्रवरास्त्रयोमी । श्री चारुचन्द्रो जिनभद्रसूरिर्गुणाम्बुधिः श्रीगुणशेखरश्च ॥५॥ एतैरेव वितीर्णोपाध्यायपदो मुनीश्वरोत्तंसैः । श्रीदेवभद्रयतिपतिशिष्यः श्रीश्री तिलकनामा ॥ ६ ॥ गौतमपृच्छाप्रकरणविवरणमिदमल्पबुद्धिविभवोपि । भव्यजनोपयुपकृते कृतवानभ्यर्थितः कृतिभिः ॥७॥ छंदो - लक्षण मुख्यैर्दोषैर्यद् दुष्टमस्ति कमपीह । तदखिलमपि मदनुग्रहबुद्ध्या शोध्यं सुधीमद्भिः ॥८॥ गगनतले परिखेलति यावज्ज्योतिष्कचक्रमखिलमपि । नन्याद् गौतमपृच्छाप्रकरणविवरणमिदं तावत् ॥९॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy