________________
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे ओसवंशसुश्राद्धेन वीरदासाभिधेन च । प्रश्नोत्तररत्नमालावृत्तिरियं लिपीकृता ॥२॥ यावन्नभसि चन्द्रार्का नन्दन्ति च ग्रहान्विताः । तावदियं विशिष्टार्था नन्दतु पाठकैः सह ॥३॥ इतिश्री ॥
शुभं भवतु कल्याणमस्तु लेखक-पाठकयोः । चिरं जीयात् ।
श्रीजेसलमेरमध्ये ऋषिश्री५ज्ञानजंताख्यपठनार्थ लिखितमिदं स्वहस्ते पुण्यार्थम् । [3401 ] मू० अन्तः इति प्रश्नोत्तररत्नमाला संपूर्णा जाता । लिखिता शिष्यपासदत्तेन पं०
वीरजीपठनार्थमिति ॥ श्रीसाकंभरीमध्ये लिपी(लिपि) चकार । श्रीअन्तरीक्ष
पार्श्वनाथप्रसादात् सौख्यम् । स्त० अन्तः इति प्रश्नोत्तररत्नमाला समाप्ता सूत्रार्थः कृतश्च श्रीखरतरगच्छाधिराजयुगप्रधानश्रीजिनरंगसूरिकृतिरियम् ॥श्रीः।।
संवत् १७२० वर्षे माहवदि १२ दिने ॥ अन्तरेव पक्षे ॥ [ 3411] आदि:- मंगलार्थं नमस्कृत्य देव-सिद्धांत-सद्गुरून् ।
वक्ष्ये प्रश्नोत्तरं ग्रन्थं धर्मव्याजेन केवलम् ॥१०॥ अन्त:- उपासकाख्यो विबुधैः प्रपूज्यो ग्रन्थो महाधर्मकरो गुणाढ्यः ।
समस्तकीर्त्यादिमुनिश्वरोक्तः स पुण्यहेतुर्जयताद्धरित्र्याम् ॥४२॥ न कीर्तिपूजादिसुलाभलोभात् कृतः कवित्वाद्यतिमानतो न । प्रन्थोयमत्रैव हिताय स्वस्य परोपकाराय मया विशुद्धथै ॥४३॥ अक्षरस्वरसुसंधिपदानि मात्रया रहितमुक्तमपीह । ज्ञानहीनत एव प्रमादतस्तत्र क्षमध्वमृषिनायका हि मे ॥४४॥ शून्याष्टाष्टद्वयकोटयः(२८८०) संख्या संमुनिनोदितः । नन्दत्वेषावनौ ग्रन्थ्यो यावत् कालं तमेव हि ॥१५॥
इति प्रश्नोत्तरोपासकाचारे भट्टारकश्रीसकलकीर्तिविरचिते अनुमत्यादिप्रतिमाद्वयप्ररूपको नाम चतुर्विंशतितमो परिच्छेदः ।।
(अन्यदीयहस्तेनोल्लेख:-) संवत् १६५७ वर्षे माहमासे शुक्लपक्षे द्वितीयायां रविवासरे शतभिषानामनक्षत्रे श्रीमूलसंघे नंद्याम्नाये बलात्कारगणे सरस्वतीगच्छे भ० श्रीकुन्दकुन्दाचार्यान्वये भट्टारकश्रीपद्मनन्दिदेवास्तत्पट्टे भ०श्रीशुभचन्द्रदेवास्तत्पट्टे श्रीजिनचन्द्रदेवास्तत्पट्टे भ श्रीप्रभाचन्द्रदेवास्तत्पट्टे भ०श्रीचन्द्रकीर्तिदेवास्तदाम्नाये खण्डेलवालान्वये गोधागोत्रे अम्बावतीवास्तव्ये सा०पवाइण भा०पाटमदे तत्पुत्रौ द्वौ प्र. सानूना द्वि० सा. पूना । सा० नूना-भार्या खीवणि तत्पुत्राश्चत्वारः । प्र० साल्वीरू-भार्या ल्होकन । द्वि० पुत्र साजिनदास-तद्भार्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org