SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः फलोपमस्तत्र पवित्रबुद्धिावर्णमानो[स्ति] गुरुप्रकर्षः । बभूव पूर्व हरियाभिधानः साधुर्जिजनेन्द्रार्चनसावधानः ॥२२॥ तदंगजोभवद् वीरदेवो देवोपमर्द्धिकः । विश्वांगे नरीनति यदीया कीर्तिनर्तकी ॥२३॥ तस्यादिमोऽजनि सुतो गजपालसंज्ञो ज्ञौथक्लप्तशशिशुभ्रयशःप्रशस्तिः() । अन्यस्तु निस्तुषगुणो गुणिषु प्रवीणो रीणोदयो धृतहयो जगदेवनामा(?)॥२४॥ आद्यस्य पुत्रो सुकृतस्य सत्रं मांगाभिधानो भरहाभिधश्च । संवासितं विश्वयदीयगुणोधकर्पूरभरेण विश्वम्(१) ॥२५॥ क्षेमधरोजनितरां भरहातनुजः शश्वद्विनिर्मितजिनाधिपपादपूजः । तस्य प्रशस्यविनयादिगुणैर्गरिष्ठा जायाजनिष्ट कउडीति दयापदिष्टा ॥२६॥ तयोश्च नामा समजनि तनुजो हरिरिव स्फुरत्सत्यो विश्वावनिजनमनः प्रीतिजनकः(1)। तदीया जानणुणमाणिक्यवसतिः सुतेव क्षीराब्धेर्भरणिहिपिरिति क्षीणकलुषा(2)॥२७॥ तयोबयोंगजना विजयंते गुणा इव । . भोलोकः खेतसिंहाख्यो नृसिंहश्चेति विश्रुताः ॥२८॥ खेताकस्य सुता भांति खाहिकुक्षिसंभवाः । सत्यवीरः सहजाकः समराकश्च सद्गुणाः ॥२९॥ इत्यादिको लिगावंशो वंशवत्यर्चशालिनः । । नन्ददाता जिनमतदिवाकरनिशाकरम् ॥३०॥ बुद्धिमांद्यान्ममात्रासन् या काश्चन वृथा गिरः । ताः शोध्याः साधुभिर्यस्माद् बद्धोत्राऽर्थे मयांजलिः ॥३१॥ एतवृत्तिविनिर्माणान्मया पुण्य[मु]पाजितम् । तेनास्तु स्वस्तिदायी मे बोधिलाभो भवे भवे ॥३२॥ श्रीमत्प्रश्नोत्तररत्नमालिकाविवृतकल्पलतिकेयम् । अनवरतमंगभाजां भवतादभिमतफलाप्तिकृते ॥३३॥ संवत् १५०७ समये भाद्रशुदि ६ गुरुवासरे । [3398] पृ. अन्तः-इति श्रीप्रश्नोत्तररत्नमालायां संक्षिप्ता वृत्तिः समाप्ता संपूर्णा ॥ वर्षे वारिधिका षोडशमिते चैत्रस्य पक्षे सिते हस्तक्ष्ये शुशुभे तिथौ हि नयने वारे च प्रद्योतने । श्रीमद्वीरजिनेन्द्रतीर्थशिखरे संलेखिता सादरं राज्यं कुर्वति रत्नसिंहगणभृत् चारित्रचूडामणौ ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy