SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Arrammar मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रह तदनु विजयचन्द्रः सूरिरासीदतन्द्रः प्रवरसमयवाणीसृष्टिपीयूषवृष्टया । य इह जगति भव्याराममारामिको वा वृषकिशलयमालामालितं व्याततान॥८॥ तस्मादासीत् प्रशममुखगुणैरद्वितीयो द्वितीयः षदतर्कग्रन्थवेत्ताभयपदपुरतो देवनामा मुनीन्द्रः । तस्मात् प्रालेयशैलादिव भुवनजनव्रातपावित्र्यहेतु ज॑ज्ञे गंगाप्रवाहः स्फुरदुरुकमलो रुद्रपल्लीयगच्छः ॥९॥ ततो बभूव श्रीदेवभद्रः सूरीन्द्रशेखरः । यत्करांभोजसंस्पर्शो जज्ञिरे श्रीधरा नराः ॥१०॥ अभूत् ततः कृतानन्दः प्रभानन्दमुनीश्वरः । यत्र प्रभाप्रमाप्रज्ञाप्रभावाः प्रापुरुभतिम् ॥११॥ ततोऽभूच्चन्द्रसूरीन्द्रोभूत् स्वतोयं धियाधिकम् । विबुध्य धिषणाहीणो मीनालयमशिश्रियत् ॥१२॥ तदनुजो मनुजोत्तमवन्दितः समभवद् विमलेन्दुमुनीश्वरः। यदपदेशगिरः परिपीय कैरमृतपानविधौ न घृणायितम् ॥१३॥ ततोजनि श्रीगुणशेखराख्यः सूरिः सुशर्माभिधपत्तने यः ।। शारचन्द्रः शेत्तिभृश (?)सभायापत्रावलंबैः कुदृशो जिगाय ॥१४॥ तत्पादांबुजराजहंससदृशः सिद्धांतपारागमः श्रीमान्नन्दति सैष संपतिलकः सूरीश्वरः संप्रति । यो वादैविविधान् बुधानतिबुधान् बुद्धिप्रबंधैरलम् । जित्वा कीर्तिभरैः पिपत्तिं भुवनं कर्पूरपूरप्रभोः ॥१५॥ तत्शिष्यः समभूत सोमतिलकः सूरिनायकः । शीलोपदेशमालादिवृत्तयो येन निर्मिताः ॥१६॥ तस्यानुजेन देवेन्द्रसूरिणा विक्रमार्कतः । नन्द-युग्म-पयोराशि-शशांक(१४४९)प्रमावत्सरे ॥१७॥ प्रश्नोत्तरत्नमालाविवृतिविदधे मुदा । शोधिता च लसद्भाग्यैः श्रीमुनिभद्रसूरिभिः ॥१८॥ युग्मम् ।। यकाभ्यां कारयांचक्रे वृत्तिरेषा तयोरपि । पूर्वजाख्याप्रकटने यत्नः संगतिमंगति ॥१९॥ तथाहि श्रीमदुकेशज्ञातिराभाति भूतले । या कल्पलतिकेवार्थिसार्थवांछितदा सदा ॥२०॥ तस्यामनुपमगुणगणसंपत्संपादितासुमत्प्रमदः ।। प्रसव इवास्ति श्लाघ्यो लिगाभिधानोन्वयो विदुषाम् ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy