________________
१९२]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे वृ० अन्त:- इति श्रीखरतरगच्छाधिराजश्रीमदभयदेवसूरिपट्टालंकारश्रीजिनवल्लभसूरि
विरचिता प्रश्नोत्तरकाव्यवृत्तिरियं समाप्ता ।।
आसीत् पुरा खरतराभिधगच्छनाथः
श्रीमान् जिनेश्वरगुरुः शुभशाखिपांथः । सूरिस्ततोपि जिनचन्द्र इति प्रतीतः
शीतद्युति प्रतिमचारुगुणैरुदीतः ।।१।। तदनु कीत्तिभरैरविनश्वराः शुशुभिरेऽभयदेवमुनीश्वराः । विहितचंगनवांगसुवृत्तयः परहितोद्यतमानसवृत्तयः ॥२॥ तत्पट्टोदयशैलमौलितरणिः संविनचूडामणिः
सूरिः श्रीजिनवल्लभः समभवत् वादीभकुंभे सृणिः । तत्पट्टे जिनदत्तप्पूरिसुगुरुः सर्वाङ्गविद्यावधिः
शुद्धाम्नायविधिः सुधाविधुदधिप्रोद्यद्गुणाम्भोनिधिः ॥३॥
तत्संतती समजनिष्ट गरिष्ठधामा सूरीश्वरः श्रुतधरो जिनभद्रनामा । श्रीजैनचन्द्रगणभृद् गुणरत्नराशेरब्धिस्ततो जिनसमुद्रगुरुचकाशे ॥४॥ तत्पट्टराजीवसहस्ररश्मयस्ततो बभुः श्रीजिनहंससूरयः । तेषां विनेयैर्विवृतिर्विनिर्ममे यत्नादियं पाठकपुण्यसागरैः ॥५॥ समर्थिता विक्रमसमरेसौ वृत्तिर्वियद्वार्द्धिरसेन्दु(१६४०)वर्षे । गुरौ शुभश्वेतसहो दशम्यां श्रोजैनचद्राभिधसूरिराज्ये ॥६॥ पद्मराजगणिसत्सहायतायोगतः सपदि सिद्धिमागता । बृत्तिकल्पलतिका सतामियं पूरयत्वभिमतार्थसंततिम् ॥७॥
अज्ञानतो भ्रमवशादविमर्शतो वा यत् किंचिदत्र विवृतं मयका विरुद्धम् । तत् शोधयंतु सुधियो धृतसाधुवादाः कारुण्यपुण्यमनसो मयि सुप्रसादाः ॥८॥
इति श्रीबिवरणकृत्कृतप्रशस्तिरियम् ॥ प्रन्थाग्रम् १५०० ॥
संवति १६८६ वर्षे मार्गशीर्षमासे शुक्लपक्षेऽष्टमीदिने रविवासरे श्रीबृहत् खरतरगणोत्तमे श्रीजिनचन्द्रसूरिविजयिनि राज्ये श्रीजिनवर्द्धनसूरिसंताने श्रीजिनचन्द्रसूरिगणदन्ताबलास्तेषां शिष्यवाचकश्रीवरलाभगणिस्तत्संतत्यनुक्रमे पं०क्षेमकलशगणयस्तदंतेबासिना कल्याणसागरमुनिना लिखितमिदं शास्त्रं स्वपठनकृते शिष्याय चेति श्रीरस्तु ॥
[3385] अन्तः- पं०श्रीजीवविमलगणिशिष्य-पं०जीतविमलगणिना प्रश्नषष्टिशतकमिदं
लिखितं स्वस्मै । ग्रन्थाग्रथम् १७०० ।। [ 3386 ] अन्त:- इति प्रश्नोत्तरमेकषष्टिशतं संपूर्ण लिखितमिदम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org